संदेश

अक्टूबर, 2019 की पोस्ट दिखाई जा रही हैं

प्राजापत्यादि कृच्छ्रव्रतानि विधान

# प्राजापत्यादि_कृच्छ्रव्रतानि_विधान  }--> केवल उपनीत-द्विजों के लिये.. ब्राह्मेमुर्हूते उत्थाय प्रातःकृत्यानि,स्नान( त्रिरहस्त्रिनिशायां च सवासा जलमाविशेत् ।। मन ुः ११/२२४।।)"। स्वशाखीय सन्ध्योपासनादिकं समाप्य । गौतमधर्मे ८अ०/३प्रश्ने ->  # अनार्यैन_संभाषेत् ।।७।। पतित,द्विजातिव्यतिरिक्तैर्लिङ्गस्याविवक्षितत्वात् स्त्रीभिरपि न संभाषेत्।। सामवेदिनः रौरवायौधा सामना  # पुनानः_सोमधारयेत्यस्यामृचिगीते  -  # नित्यंप्रत्यहं_प्रयुञ्जीत्  गायेत्।। /////////////// यजुर्वेदिनः - पवमानसूक्तं पुरुषसूक्तं च पठेत्। /////////// ऋग्वेदिनः - पवमानसूक्तं पुरुषसूक्तं च यथाशक्तिम्। त्रिषु सवनेषु स्नानान्ते  # मार्जनम्  - "( आपोहिष्ठा० त्रिभिः, (ऋग्वेदीय ब्रह्मकर्मसमुच्चये ३७ पत्रे - पवमानः सुवर्जनः इत्यनुवाकः), देवोमा सवितापुनात्वच्छिद्रेण पवित्रेणवसोः सूर्यस्य रश्मिभिः। तस्यते पवित्रपते पवित्रेण यस्मैकं पुनेतच्छकेयं।। हिरण्यवर्णाः शुचयः ० ००निधत्त इत्यन्तम्। # शाखान्तरे_क्वचिदष्टावेव  पठ्यन्ते ततस्ता एव ग्राह्याः - "(शु०माध्यं०-१९ अध्याय ३७-४४ ...

विवाह 2

# षोडशसंस्काराः (विवाहे प्रतिकूलता शांति) # खंड_१७४ =}-> # ऋग्वेदे_विनायक_शांतिः - "(संकटे स मनु प्राप्ते याज्ञवल्क्येन योगिना| शान्तिरुक्ता गणेशस्य कृत्वा तां शुभ मा चरेत्||मेधातिथिः||)" देशकालौ संकीर्त्य- मम आत्मनः मम सर्वविध निर्विघ्नता सिद्ध्यर्थं अपसव्य( अमुक सपिंड गोत्रज) पुरुषस्य (स्त्रीयाः) संजात मृति जनित प्रतिकूल सकल दोष परिहार द्वारा) सव्यम्- सपरिवारस्य सकुटुंबस्य आयुः आरोग्यादि अभिवृद्धिअर्थं संतति अविच्छेदार्थं सकलभूति सिद्ध्यर्थं परमेश्वर प्रीत्यर्थं सग्रहमखां विनायक शांतिं करिष्ये... तदंगत्वेन गणपति पूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं ब्रह्माचार्यादि वरणं च करिष्ये... वरणान्तं समाप्य* दिग्रक्षणं पञ्चगव्यकरणं प्रोक्षणं च, देवाऽयान्तु इत्यादि भूम्यादि पूजनान्तं समाप्य- हरिद्रचूर्णेन स्वस्तिकमंडलं निर्माय मंडले प्रागग्रान् कुशानास्तीर्य तेष्वोपरि काष्ठपीठं निधाय पीठोपरि श्वेतवस्त्रं प्रसार्य तस्योपरितः चतुर्दिक्षु ॐस्वस्तिनऽ० अनेनमन्त्रेण स्वस्तिकं अक्षतैर्विरच्य स्वस्तिकेषु पूर्णपात्ररहितान् चतुः कलशान् संस्थाप्य- उद्धृतासि वराहेण कृष...