प्राजापत्यादि कृच्छ्रव्रतानि विधान
# प्राजापत्यादि_कृच्छ्रव्रतानि_विधान }--> केवल उपनीत-द्विजों के लिये.. ब्राह्मेमुर्हूते उत्थाय प्रातःकृत्यानि,स्नान( त्रिरहस्त्रिनिशायां च सवासा जलमाविशेत् ।। मन ुः ११/२२४।।)"। स्वशाखीय सन्ध्योपासनादिकं समाप्य । गौतमधर्मे ८अ०/३प्रश्ने -> # अनार्यैन_संभाषेत् ।।७।। पतित,द्विजातिव्यतिरिक्तैर्लिङ्गस्याविवक्षितत्वात् स्त्रीभिरपि न संभाषेत्।। सामवेदिनः रौरवायौधा सामना # पुनानः_सोमधारयेत्यस्यामृचिगीते - # नित्यंप्रत्यहं_प्रयुञ्जीत् गायेत्।। /////////////// यजुर्वेदिनः - पवमानसूक्तं पुरुषसूक्तं च पठेत्। /////////// ऋग्वेदिनः - पवमानसूक्तं पुरुषसूक्तं च यथाशक्तिम्। त्रिषु सवनेषु स्नानान्ते # मार्जनम् - "( आपोहिष्ठा० त्रिभिः, (ऋग्वेदीय ब्रह्मकर्मसमुच्चये ३७ पत्रे - पवमानः सुवर्जनः इत्यनुवाकः), देवोमा सवितापुनात्वच्छिद्रेण पवित्रेणवसोः सूर्यस्य रश्मिभिः। तस्यते पवित्रपते पवित्रेण यस्मैकं पुनेतच्छकेयं।। हिरण्यवर्णाः शुचयः ० ००निधत्त इत्यन्तम्। # शाखान्तरे_क्वचिदष्टावेव पठ्यन्ते ततस्ता एव ग्राह्याः - "(शु०माध्यं०-१९ अध्याय ३७-४४ ...