प्राजापत्यादि कृच्छ्रव्रतानि विधान
#प्राजापत्यादि_कृच्छ्रव्रतानि_विधान }--> केवल उपनीत-द्विजों के लिये..
ब्राह्मेमुर्हूते उत्थाय प्रातःकृत्यानि,स्नान( त्रिरहस्त्रिनिशायां च सवासा जलमाविशेत् ।। मनुः ११/२२४।।)"। स्वशाखीय सन्ध्योपासनादिकं समाप्य ।
गौतमधर्मे ८अ०/३प्रश्ने -> #अनार्यैन_संभाषेत्।।७।। पतित,द्विजातिव्यतिरिक्तैर्लिङ्गस्याविवक्षितत्वात् स्त्रीभिरपि न संभाषेत्।।
सामवेदिनः रौरवायौधा सामना #पुनानः_सोमधारयेत्यस्यामृचिगीते - #नित्यंप्रत्यहं_प्रयुञ्जीत् गायेत्।।
///////////////
यजुर्वेदिनः - पवमानसूक्तं पुरुषसूक्तं च पठेत्।
///////////
ऋग्वेदिनः - पवमानसूक्तं पुरुषसूक्तं च यथाशक्तिम्।
///////////////
यजुर्वेदिनः - पवमानसूक्तं पुरुषसूक्तं च पठेत्।
///////////
ऋग्वेदिनः - पवमानसूक्तं पुरुषसूक्तं च यथाशक्तिम्।
त्रिषु सवनेषु स्नानान्ते #मार्जनम् - "( आपोहिष्ठा० त्रिभिः, (ऋग्वेदीय ब्रह्मकर्मसमुच्चये ३७ पत्रे - पवमानः सुवर्जनः इत्यनुवाकः), देवोमा सवितापुनात्वच्छिद्रेण पवित्रेणवसोः सूर्यस्य रश्मिभिः। तस्यते पवित्रपते पवित्रेण यस्मैकं पुनेतच्छकेयं।। हिरण्यवर्णाः शुचयः ० ००निधत्त इत्यन्तम्।
#शाखान्तरे_क्वचिदष्टावेव पठ्यन्ते ततस्ता एव ग्राह्याः - "(शु०माध्यं०-१९ अध्याय ३७-४४ पुनन्तु मा पितरः ००इत्यादिभिरष्टमंत्रैः।)"
#शाखान्तरे_क्वचिदष्टावेव पठ्यन्ते ततस्ता एव ग्राह्याः - "(शु०माध्यं०-१९ अध्याय ३७-४४ पुनन्तु मा पितरः ००इत्यादिभिरष्टमंत्रैः।)"
गौतमधर्मसूत्र ८/३/११ -- अथोदकतर्पणम्।। मार्जनान्ते।
(१) ॐनमोऽहमाय, मोहमाय, महंमाय, धुन्वते, तापसाय, पुनर्वसवे नमः ।। षट्।।
सर्वत्रादौ प्रणवःअन्ते तर्पयामि --> अहमम् , मोहमम् , महंमम्, धुन्वतम् ,तापसम्, पुनर्वसुम्।
(२) ॐ नमो मौञ्ज्यायोर्व्याय, वसुविन्दायै, सार्वविन्दाय नमः।। चत्वारि।।
मौञ्ज्यायम् , ओर्व्यम्, वसुविन्दं, सार्वविन्दम् ,
(३)ॐ नमःपाराय, सुपाराय, महापाराय, वारयिष्णवे नमः।। चत्वारि।।
पारम्, सुपारम्, महापारम्, वारयिष्णुम्।
(४)ॐ नमो रुद्राय, पशुपतये, महते देवाय, त्र्यम्बकायेकचरायाधिपतये, हराय, शर्वायेशानायोग्राय, वज्रिणे, घृणिने, कपर्दिने नमः।।१३।।
रुद्रम्, पशुपतिम्, महान्तंदेवं, त्र्यम्बकम्, एकचरम्, अधिपतिम्, हरम्, शर्वम्, ईशानम्, ऊग्रम्, वज्रिणम्, घृणिनम्, कपर्दिनम्।
(५) ॐनमः सूर्यायाऽदित्याय नमः।। द्वे।।
सूर्यम्, आदित्यम्।।
(६) ॐ नमो नीलग्रीवाय, शितिकण्ठाय नमः।।द्वे।।
नीलग्रीवम्, शितिकण्ठम्।।
(७) ॐ नमः कृष्णाय, पिङ्गलाय नमः।।द्वे।।
कृष्णम्, पिङ्गलम्।।
(८) ॐ नमो ज्येष्ठाय, श्रेष्ठाय, वृद्धायेन्द्राय,हरिकेशायोर्ध्वरेतसे नमः।।षट्।।
ज्येष्ठम्, श्रेष्ठम्, वृद्धम्, इन्द्रम, हरिकेशम्, ऊर्ध्वरेतसम्।।
(९) ॐ नमः सत्याय, पावकाय, पावकवर्णाय, कामाय, कामरूपिणे नमः।।पञ्च।।
सत्यम्, पावकम्, पावकवर्णम्, कामम्, कामरूपिणम्।।
(१०) ॐ नमो दीप्ताय,दीप्तरूपिणे नमः।द्वे।।
दीप्तम्, दीप्तरूपिणम्।।
(११)ॐ नमस्तीक्ष्णाय, तीक्ष्णरूपिणे नमः।।द्वे।।
तीक्ष्णम्, तीक्ष्णरूपिणम्।।
(१२) ॐ नमः सोभ्याय, सुपुरुषाय, महापुरुषाय, मध्यमपुरुषायोत्तमपुरुषाय, ब्रह्मचारिणे नमः।।षट्।।
सोभ्यम्, सुपुरुषम्, महापुरुषम्, मध्यमपुरुषम्, उत्तमपुरुषम्, ब्रह्मचारिणम्।।
(१३) ॐ नमश्चन्द्रललाटाय, कृत्तिवाससे नमः।। द्वे।।
चन्द्रललाटम्, कृत्तिवाससम्।।
त्रयोदशैतैः मन्त्रैः षट्पञ्चाशद्देवतानां तर्पणं कुर्यात्।।
सर्वत्रादौ प्रणवःअन्ते तर्पयामि --> अहमम् , मोहमम् , महंमम्, धुन्वतम् ,तापसम्, पुनर्वसुम्।
(२) ॐ नमो मौञ्ज्यायोर्व्याय, वसुविन्दायै, सार्वविन्दाय नमः।। चत्वारि।।
मौञ्ज्यायम् , ओर्व्यम्, वसुविन्दं, सार्वविन्दम् ,
(३)ॐ नमःपाराय, सुपाराय, महापाराय, वारयिष्णवे नमः।। चत्वारि।।
पारम्, सुपारम्, महापारम्, वारयिष्णुम्।
(४)ॐ नमो रुद्राय, पशुपतये, महते देवाय, त्र्यम्बकायेकचरायाधिपतये, हराय, शर्वायेशानायोग्राय, वज्रिणे, घृणिने, कपर्दिने नमः।।१३।।
रुद्रम्, पशुपतिम्, महान्तंदेवं, त्र्यम्बकम्, एकचरम्, अधिपतिम्, हरम्, शर्वम्, ईशानम्, ऊग्रम्, वज्रिणम्, घृणिनम्, कपर्दिनम्।
(५) ॐनमः सूर्यायाऽदित्याय नमः।। द्वे।।
सूर्यम्, आदित्यम्।।
(६) ॐ नमो नीलग्रीवाय, शितिकण्ठाय नमः।।द्वे।।
नीलग्रीवम्, शितिकण्ठम्।।
(७) ॐ नमः कृष्णाय, पिङ्गलाय नमः।।द्वे।।
कृष्णम्, पिङ्गलम्।।
(८) ॐ नमो ज्येष्ठाय, श्रेष्ठाय, वृद्धायेन्द्राय,हरिकेशायोर्ध्वरेतसे नमः।।षट्।।
ज्येष्ठम्, श्रेष्ठम्, वृद्धम्, इन्द्रम, हरिकेशम्, ऊर्ध्वरेतसम्।।
(९) ॐ नमः सत्याय, पावकाय, पावकवर्णाय, कामाय, कामरूपिणे नमः।।पञ्च।।
सत्यम्, पावकम्, पावकवर्णम्, कामम्, कामरूपिणम्।।
(१०) ॐ नमो दीप्ताय,दीप्तरूपिणे नमः।द्वे।।
दीप्तम्, दीप्तरूपिणम्।।
(११)ॐ नमस्तीक्ष्णाय, तीक्ष्णरूपिणे नमः।।द्वे।।
तीक्ष्णम्, तीक्ष्णरूपिणम्।।
(१२) ॐ नमः सोभ्याय, सुपुरुषाय, महापुरुषाय, मध्यमपुरुषायोत्तमपुरुषाय, ब्रह्मचारिणे नमः।।षट्।।
सोभ्यम्, सुपुरुषम्, महापुरुषम्, मध्यमपुरुषम्, उत्तमपुरुषम्, ब्रह्मचारिणम्।।
(१३) ॐ नमश्चन्द्रललाटाय, कृत्तिवाससे नमः।। द्वे।।
चन्द्रललाटम्, कृत्तिवाससम्।।
त्रयोदशैतैः मन्त्रैः षट्पञ्चाशद्देवतानां तर्पणं कुर्यात्।।
#एतदेवाऽऽदित्योपस्थानम्।।गौ०ध०८/३/१३।। #एता_एवाऽऽज्याहुतयः(त्रयोदशमंत्रैः)।।गौ०ध०८/३/१४।।
गृह्यसूत्रोक्तमार्गेणाग्निं संस्थाप्य - अन्वाध्यायेत् -- आवाहितेग्नौ (१) ॐनमोऽहमाय, मोहमाय, महंमाय, धुन्वते, तापसाय, पुनर्वसवे नमः ।। इति मन्त्रेण
अहमम् , मोहमम् , महंमम्, धुन्वतम् ,तापसम्, पुनर्वसुम्।
(२) ॐ नमो मौञ्ज्यायोर्व्याय, वसुविन्दायै, सार्वविन्दाय नमः।। इति मन्त्रेण
मौञ्ज्यायम् , ओर्व्यम्, वसुविन्दं, सार्वविन्दम् ,
(३)ॐ नमःपाराय, सुपाराय, महापाराय, वारयिष्णवे नमः।। इति मन्त्रेण
पारम्, सुपारम्, महापारम्, वारयिष्णुम्।
(४)ॐ नमो रुद्राय, पशुपतये, महते देवाय, त्र्यम्बकायेकचरायाधिपतये, हराय, शर्वायेशानायोग्राय, वज्रिणे, घृणिने, कपर्दिने नमः।।१३।। इति मन्त्रेण
रुद्रम्, पशुपतिम्, महान्तंदेवं, त्र्यम्बकम्, एकचरम्, अधिपतिम्, हरम्, शर्वम्, ईशानम्, ऊग्रम्, वज्रिणम्, घृणिनम्, कपर्दिनम्।
(५) ॐनमः सूर्यायाऽदित्याय नमः।। इति मन्त्रेण
सूर्यम्, आदित्यम्।।
(६) ॐ नमो नीलग्रीवाय, शितिकण्ठाय नमः।। इति मन्त्रेण
नीलग्रीवम्, शितिकण्ठम्।।
(७) ॐ नमः कृष्णाय, पिङ्गलाय नमः।।इति मन्त्रेण
कृष्णम्, पिङ्गलम्।।
(८) ॐ नमो ज्येष्ठाय, श्रेष्ठाय, वृद्धायेन्द्राय,हरिकेशायोर्ध्वरेतसे नमः।।इति मन्त्रेण
ज्येष्ठम्, श्रेष्ठम्, वृद्धम्, इन्द्रम, हरिकेशम्, ऊर्ध्वरेतसम्।।
(९) ॐ नमः सत्याय, पावकाय, पावकवर्णाय, कामाय, कामरूपिणे नमः।। इति मन्त्रेण
सत्यम्, पावकम्, पावकवर्णम्, कामम्, कामरूपिणम्।।
(१०) ॐ नमो दीप्ताय,दीप्तरूपिणे नमः।। इति मन्त्रेण
दीप्तम्, दीप्तरूपिणम्।।
(११)ॐ नमस्तीक्ष्णाय, तीक्ष्णरूपिणे नमः।। इति मन्त्रेण
तीक्ष्णम्, तीक्ष्णरूपिणम्।।
(१२) ॐ नमः सोभ्याय, सुपुरुषाय, महापुरुषाय, मध्यमपुरुषायोत्तमपुरुषाय, ब्रह्मचारिणे नमः।। इति मन्त्रेण
सोभ्यम्, सुपुरुषम्, महापुरुषम्, मध्यमपुरुषम्, उत्तमपुरुषम्, ब्रह्मचारिणम्।।
(१३) ॐ नमश्चन्द्रललाटाय, कृत्तिवाससे नमः।। इति मन्त्रेण
चन्द्रललाटम्, कृत्तिवाससम्।।
एताः षट्पञ्चाशद्देवताः आज्येन , अग्निं स्विष्टकृते आज्येन "__व्रतकर्मण्यहं यक्ष्ये।। इति समिद्धग्नौ प्राश्य।।
संकल्पः - इदं आज्यद्रव्यं अन्वाधानोक्तदेवताभ्यो मया परित्यक्तं न मम।।
अहमम् , मोहमम् , महंमम्, धुन्वतम् ,तापसम्, पुनर्वसुम्।
(२) ॐ नमो मौञ्ज्यायोर्व्याय, वसुविन्दायै, सार्वविन्दाय नमः।। इति मन्त्रेण
मौञ्ज्यायम् , ओर्व्यम्, वसुविन्दं, सार्वविन्दम् ,
(३)ॐ नमःपाराय, सुपाराय, महापाराय, वारयिष्णवे नमः।। इति मन्त्रेण
पारम्, सुपारम्, महापारम्, वारयिष्णुम्।
(४)ॐ नमो रुद्राय, पशुपतये, महते देवाय, त्र्यम्बकायेकचरायाधिपतये, हराय, शर्वायेशानायोग्राय, वज्रिणे, घृणिने, कपर्दिने नमः।।१३।। इति मन्त्रेण
रुद्रम्, पशुपतिम्, महान्तंदेवं, त्र्यम्बकम्, एकचरम्, अधिपतिम्, हरम्, शर्वम्, ईशानम्, ऊग्रम्, वज्रिणम्, घृणिनम्, कपर्दिनम्।
(५) ॐनमः सूर्यायाऽदित्याय नमः।। इति मन्त्रेण
सूर्यम्, आदित्यम्।।
(६) ॐ नमो नीलग्रीवाय, शितिकण्ठाय नमः।। इति मन्त्रेण
नीलग्रीवम्, शितिकण्ठम्।।
(७) ॐ नमः कृष्णाय, पिङ्गलाय नमः।।इति मन्त्रेण
कृष्णम्, पिङ्गलम्।।
(८) ॐ नमो ज्येष्ठाय, श्रेष्ठाय, वृद्धायेन्द्राय,हरिकेशायोर्ध्वरेतसे नमः।।इति मन्त्रेण
ज्येष्ठम्, श्रेष्ठम्, वृद्धम्, इन्द्रम, हरिकेशम्, ऊर्ध्वरेतसम्।।
(९) ॐ नमः सत्याय, पावकाय, पावकवर्णाय, कामाय, कामरूपिणे नमः।। इति मन्त्रेण
सत्यम्, पावकम्, पावकवर्णम्, कामम्, कामरूपिणम्।।
(१०) ॐ नमो दीप्ताय,दीप्तरूपिणे नमः।। इति मन्त्रेण
दीप्तम्, दीप्तरूपिणम्।।
(११)ॐ नमस्तीक्ष्णाय, तीक्ष्णरूपिणे नमः।। इति मन्त्रेण
तीक्ष्णम्, तीक्ष्णरूपिणम्।।
(१२) ॐ नमः सोभ्याय, सुपुरुषाय, महापुरुषाय, मध्यमपुरुषायोत्तमपुरुषाय, ब्रह्मचारिणे नमः।। इति मन्त्रेण
सोभ्यम्, सुपुरुषम्, महापुरुषम्, मध्यमपुरुषम्, उत्तमपुरुषम्, ब्रह्मचारिणम्।।
(१३) ॐ नमश्चन्द्रललाटाय, कृत्तिवाससे नमः।। इति मन्त्रेण
चन्द्रललाटम्, कृत्तिवाससम्।।
एताः षट्पञ्चाशद्देवताः आज्येन , अग्निं स्विष्टकृते आज्येन "__व्रतकर्मण्यहं यक्ष्ये।। इति समिद्धग्नौ प्राश्य।।
संकल्पः - इदं आज्यद्रव्यं अन्वाधानोक्तदेवताभ्यो मया परित्यक्तं न मम।।
१(#कृच्छ्र_प्राजापत्य) -> (सब व्रतों में हविष्यान्न स्वशाखीय वैश्वदेव करकें ही ग्रहण करें)पहिले तीनदिन मध्याह्न में २६ ग्रास , दूसरे तीनदिन सायंकाल के बाद ३२ग्रास, तीसरे तीनदिन बिना माँगे जो प्राप्त हो २४ ग्रास और चौथे तीनदिन कुछ भी खाएँ बिना उपवास - इस प्रकार बारह दिनों का एक प्राजापत्य। ग्रासमान - सरलता से मुख में निवाला समाजाय इतना ही प्रमाण ग्रास का हैं ----> "( त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम्। त्र्यहं परं च नाश्नीयात् प्राजापत्यं चरन्द्विजः।। मनुः ११/२११।। सायं द्वात्रिंशतिर्ग्रासाः प्रातः षड्विंशतिस्तथा। अयाचिते चतुर्विंशत्परं चानशनं स्मृतम्।। कु्कुटाण्ड प्रमाणं च यावाँश्च प्रविशेन्मुखम्। एतं ग्रासं विजानीयाच्छुद्ध्यर्थं ग्रासशोधनम्।। हविष्यं चान्नमश्नीयाद् यथा रात्रौ तथा दिवा। त्रीस्त्रीन्यहानि शास्त्रीयान् ग्रासान् संख्याकृतान् यथा। अयाचित तथैवाद्याद् उपवासस्त्र्यहं भवेत्।।कुल्लुक भाष्य०पराशरवचन।।)"
२-(#पादकृच्छ्र) पहिले दिन मध्याह्न में २६ ग्रास, दूसरे दिन सायंकाल के बाद ३२ ग्रास , तीसरे दिन बिना माँगे २४ ग्रास और चौथा दिन उपवास ।
३-(अर्धकृच्छ्र) पहिले दिन मध्याह्न में २६ग्रास, दूसरे दिन सायंकाल के बाद ३२ ग्रास, तीसरे और चौथे दिन बिना माँगे २४ ग्रास और पाँचवे तथा छठे दिन उपवास ।
प्रकार २(अर्धकृच्छ्र)- पहिले तीन दिन बिना माँगे २४ ग्रास और दूसरे तीन दिन उपवास ।
४-(#पादोनकृच्छ्र) पहिले दिन मध्याह्न में २६ ग्रास, दूसरे दिन बिना माँगे २४ ग्रास और तीसरे दिन उपवास, इस प्रकार तीनगुना करने से पादोनकृच्छ्र
"( प्रथमेदिने मध्याह्ने हविष्यस्यैकभक्तस्य षड्विंशतिर्ग्रासाः भोक्तव्याः द्वितीयेहनि नक्तं द्वात्रिंशतिर्ग्रासाः तृतीया अयाचितस्य चतुर्विंशतिर्ग्रासाः चतुर्थे निरशनं अयं #पादकृच्छ्रः। एकभक्तनक्तायाचितद्वयोपवासद्वयैरर्धकृच्छ्रः/// त्र्यहमयाचितं त्र्यहमुपवास इत्यर्धकृच्छ्रः। एकभक्तायाचितोपवासैः किंचित् द्विगुणं #पादोनकृच्छ्रः।। धर्मसिन्धु तृती०परि०पू०।।)"
३-(अर्धकृच्छ्र) पहिले दिन मध्याह्न में २६ग्रास, दूसरे दिन सायंकाल के बाद ३२ ग्रास, तीसरे और चौथे दिन बिना माँगे २४ ग्रास और पाँचवे तथा छठे दिन उपवास ।
प्रकार २(अर्धकृच्छ्र)- पहिले तीन दिन बिना माँगे २४ ग्रास और दूसरे तीन दिन उपवास ।
४-(#पादोनकृच्छ्र) पहिले दिन मध्याह्न में २६ ग्रास, दूसरे दिन बिना माँगे २४ ग्रास और तीसरे दिन उपवास, इस प्रकार तीनगुना करने से पादोनकृच्छ्र
"( प्रथमेदिने मध्याह्ने हविष्यस्यैकभक्तस्य षड्विंशतिर्ग्रासाः भोक्तव्याः द्वितीयेहनि नक्तं द्वात्रिंशतिर्ग्रासाः तृतीया अयाचितस्य चतुर्विंशतिर्ग्रासाः चतुर्थे निरशनं अयं #पादकृच्छ्रः। एकभक्तनक्तायाचितद्वयोपवासद्वयैरर्धकृच्छ्रः/// त्र्यहमयाचितं त्र्यहमुपवास इत्यर्धकृच्छ्रः। एकभक्तायाचितोपवासैः किंचित् द्विगुणं #पादोनकृच्छ्रः।। धर्मसिन्धु तृती०परि०पू०।।)"
५-( #सांतपनकृच्छ्र) छह दिन गौमूत्र, गोमय, गाय का दूध, गाय का दही, गाय का घी और कुश का जल - इन छह द्रव्यों (पञ्चगव्य)को सम्मिश्र करकें एक एक दिन में ग्रहण करना और दूसरा कुछ भी नहीं खाना तथा सातवें दिन उपवास करना - यह सांतपनकृच्छ्र हुआ --> "( गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्। एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम्।। मनुः ११/२१२।। याज्ञवल्क्योपि --> " कुशोदकं च गोक्षीरं दधि मूत्रं शकृद् घृतम्। जग्ध्वाऽपरेहन्युपवसेत् कृच्छ्रं सांतपनं चरन्।।)"
६-(#महासांतपन_कृच्छ्र) सांतपन में कहे हुएँ छह द्रव्यों को एक एक को अलग अलग छह दिन तक ग्रहण करकें सातवें दिन उपवास करना - यह महासांतपनकृच्छ्र हुआ -->
"(पृथक् सांतपनद्रव्यैः षडहः सोपवासिकः। सप्ताहेन तु कृच्छ्रोऽयं महासांतपनं स्मृतम्।। याज्ञवल्क्यः।।)"
"(पृथक् सांतपनद्रव्यैः षडहः सोपवासिकः। सप्ताहेन तु कृच्छ्रोऽयं महासांतपनं स्मृतम्।। याज्ञवल्क्यः।।)"
७-(#अतिकृच्छ्र)- प्राजापत्य की तरह ----- तीनदिन मध्याह्न में, दूसरे तीन दिन सायंकाल के बाद और तीसरे तीन दिन बिना माँगे कुल नव दिन तक एक एक ग्रास ग्रहण करना -यह अतिकृच्छ्र हैं -> "( एकैकं ग्रासमश्नीयात् त्र्यहाणि त्रीणि पूर्ववत्। त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः।। मनुः ११/२१३।।)"
८-(#तप्तकृच्छ्र) पहिले तीनदिन गरम जल, दूसरे तीनदिन गरम दूध, तीसरे तीनदिन गरम घी और चौथे तीन दिन वायुभक्षी (जल भी ग्रहण नहीं करना/// योगमुद्रा खेचरी करने से जल की त्रुटि नहीं रहती) ---> "(तप्तकृच्छ्र चरन्विप्रो जलक्षीरघृतानिलान्। प्रतित्र्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः।। मनुः ११/२१४।।)" इस तप्तकृच्छ्र में भाष्यकार कुल्लुकभट्ट ने पराशर के वचन से कहा हैं कि - जल की मात्रा ६पल=२४०ग्राम=२४तोलक, दूध की मात्रा ३पल=१२०ग्राम=१२तोलक और घी की मात्रा एकपल = ४०ग्राम=४तोलक ही ग्रहण करना चाहिये --> "( षट्पलं तु पिबेदम्भस्त्त्रिपलं तु पयः पिबेत्। पलमेकं पिबेत् सर्पिस्तप्तकृच्छ्रं विधीयते।। पराशर।।)"
९- ( #पराककृच्छ्र) सावधान रहकर , मन को नियम में रखतें हुएँ , बारहदिन तक उपवास करना - यह सर्वपापों का नाश करनेवाला पराककृच्छ्र नामक व्रत हैं -->
"(यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः।।मनुः ११/२१५।।)"
१०- (#पर्णकृच्छ्र)--> पलाश, उदुम्बर, पद्मपत्र, बिल्वपत्र और कुशोदक - इन एक एक के स्वरस का पान पाँचदिनों में करने से *पर्णकृच्छ्र* --> "(पर्णोदुम्बरराजीवबिल्वपत्रकुशोदकैः। प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः।। प्राय०शेख०।।)"
"(यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः।।मनुः ११/२१५।।)"
१०- (#पर्णकृच्छ्र)--> पलाश, उदुम्बर, पद्मपत्र, बिल्वपत्र और कुशोदक - इन एक एक के स्वरस का पान पाँचदिनों में करने से *पर्णकृच्छ्र* --> "(पर्णोदुम्बरराजीवबिल्वपत्रकुशोदकैः। प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः।। प्राय०शेख०।।)"
११-(#सौम्यकृच्छ्र)--> तिलखुल,भात का मंड, गाय की छाश का जल और सक्तु -- ये द्रव्यों को क्रम से एक एक दिन ग्रहण करकें पाँचवे दिन उपवास करने से *सौम्यकृच्छ्र* --> "(पिण्याकातामतक्राम्बुसक्तूनां प्रतिवासरम्। एकरात्रोपवासश्च सौम्यकृच्छ्रोऽयमुच्यते।। प्राय०शेख०।।)"
१२-(#श्रीकृच्छ्र)-> तीन दिन गौमूत्र, तीनदिन गोबर को घोलकर, तीन दिन जौ का सूप ग्रहण करने से श्रीकृच्छ्र*-> "(त्र्यहं पिबेत्तु गोमूत्रं त्र्यहं वै गोमयं पिबेत्। त्र्यहं यावकमेष श्रीकृच्छ्रः स्यात्सर्वसंमतः।। प्राय०शेख०।।)
#श्रीकृच्छ्र_प्रकार_२--> पका हुआ बिल्वफल, नारिकेल,कमलगट्टे की गिरि अथवा सक्तू के जल पर एक मास रहने से भी *श्रीकृच्छ्र* --> "(बिल्वैर्वा फलकैर्वाऽपि पद्माक्षैरथवा शुभैः। मासाशनेन श्रीकृच्छ्रः कथ्यते च द्विजोत्तमैः।। प्राय०शेख०।।)"
#श्रीकृच्छ्र_प्रकार_२--> पका हुआ बिल्वफल, नारिकेल,कमलगट्टे की गिरि अथवा सक्तू के जल पर एक मास रहने से भी *श्रीकृच्छ्र* --> "(बिल्वैर्वा फलकैर्वाऽपि पद्माक्षैरथवा शुभैः। मासाशनेन श्रीकृच्छ्रः कथ्यते च द्विजोत्तमैः।। प्राय०शेख०।।)"
१३-(#वारणकृच्छ्र)--> एकमास तक सक्तु के समान जल को मिश्र करके पीने से *वारणकृच्छ्र*-->"( मासं "परिमितसक्तूदकपाने वारणकृच्छ्रः।।प्राय०शेख०।।)"
१४-(#यावककृच्छ्र)--> जौ को जल में पकाकर सूप को सातदिन, पन्द्रहदिन अथवा एकमास ग्रहण करने से *यावककृच्छ्र*-- "(यवानामप्सु साधितानां सप्तरात्रं पक्षं मासं वा प्राशने यावककृच्छ्रः।।प्रा०शेख०।।)"
१५-(#जलकृच्छ्र)--> अनशन करकें अहोरात्र आकंठ जल में रहने से जलकृच्छ्र --> "(अनशनो जलस्थोऽहोरात्रं क्षिपेदेष जलकृच्छ्रः।।प्राय०शेखर।।)"
१६-(#कृच्छ्रातिकृच्छ्र)- अतिकृच्छ्र का दोगुना आचरण करने से कृच्छ्रातिकृच्छ्र -->"(द्विगुणोऽतिकृच्छ्र एव कृच्छ्रातिकृच्छ्र इति ।। यमः।।)"
(#कृच्छ्रातिकृच्छ्र प्रकार २)--केवल जल का २१दिन प्राशन करने से कृच्छ्रातिकृच्छ्र --> "(पयसा दिवसानेकविंशतिम्।। प्रायश्चित्त प्रकाश)" पयोऽत्र जलम् ।। प्राय०शेख०।।
#विशेष - व्रतार्थी को दिन में शयन नहीं करना चाहिये, अशक्त हो तो जमीन पर कुछ बिछाकर आराम करें परंतु सावधानी रखकर सोयें नहीं, ब्रह्मचर्य का पालन करतें हुएँ गुरु, इष्टदेव और सम्भव बने तो (पतितपावन)-ब्राह्मण की पूजा करनी चाहिये। यथाशक्ति स्वाधिकार गायत्रीमंत्र का जप और अघमर्षण, पवमान, शिवसंकल्प, पुरुषसूक्त, रुद्रसूक्त आदि सूक्तों का विष्णुसहस्रपाठ आदि पवित्र करनेवालें जपनेयोग्य नियम को आचरना चाहिये --> "( स्थानासनाभ्यां विहरेदशक्तोऽधः शयीत वा। ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः।। सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादृतः।। मनुः ११/२२४-२२५।।)"
अहिंसा,सत्य,अक्रोध, सरलता आदि का पालन भी करें -> "(अहिंसासत्यमक्रोधमार्जवं च समाचरेत्।।मनुः ११/२२२ उत्तरार्धः।।)"
अहिंसा,सत्य,अक्रोध, सरलता आदि का पालन भी करें -> "(अहिंसासत्यमक्रोधमार्जवं च समाचरेत्।।मनुः ११/२२२ उत्तरार्धः।।)"
पराया अन्न, अपरिग्रह और इन्द्रियों को वश में रखें --> "( जिह्वा दग्धा परान्नेन हस्तौ दग्धौ प्रतिग्रहात्। मनोदग्धं परस्त्रीभिः कथं सिद्धिर्वरानने।।शिवः।।)"
व्रतान्तेऽपरेऽहनि स्वगृह्योक्त मार्गेण(स्थालीपाक विधिना) चरुं श्रपयित्वा एताभ्यो वक्ष्यमाण देवताभ्यो जुहुयात् -- एताभ्यः --> "अन्वाधानम् - "__कृच्छ्रव्रतसम्पूर्णतासिद्ध्यर्थं आवाहिते बलवर्द्धननामाग्नौ अग्निं , सोमं, अग्निषोमौ, इन्द्राग्नी, इन्द्रं, विश्वान्देवान् , ब्रह्माणं, प्रजापतिं हुतशेषेणाग्निं स्विष्टकृतं __कृच्छ्रव्रतपूर्णहोमे यक्ष्ये।। पर्युक्षणान्ते अग्निं सम्पूज्य -- ॐ अग्नये स्वाहा- इदं अग्नये न मम। ॐ सोमाय स्वाहा-इदं सोमाय न मम। ॐ अग्नीषोमाभ्यां स्वाहा - इदं अग्नीषोमाभ्यां न मम। ॐ इन्द्राग्निभ्यां स्वाहा-इदं इन्द्राग्निभ्यां न मम। ॐ विश्वेभ्यो देवेभ्यः स्वाहा-इदं विश्वेभ्यो देवेभ्यो न मम। ॐ ब्रह्मणे स्वाहा - इदं ब्रह्मणे न मम। ॐ (मनसा)प्रजापतये स्वाहा-इदं प्रजापतये न मम। ॐ अग्नये स्विष्टकृते स्वाहा- इदमग्नयेस्विष्टकृते न मम। (शाखान्तरे - त्याग स्थाने पूर्वं देवतानामोच्चारण चतुर्थ्यन्तैः अन्ते च इदं न मम , यथा अग्नये स्वाहा - अग्नये इदं न मम।। तथा च " यत्कर्मणा० इति मंत्रेण स्विष्टकृतम्।।)"
#ततो_ब्राह्मणतर्पणम्।। गौ०धर्म०८/३/१७।। यथाशक्ति भोजनसामग्र्यादिभिः ब्राह्मणभोजनं दक्षिणादानं च।
ॐतत् सत् श्री परमेश्वरः प्रीयताम्।।
टिप्पणियाँ
एक टिप्पणी भेजें