गर्भोपनिषत्
#गर्भोपनिषत् के कुछ मन्त्रो को (केवल उपवीत धारण करनेवाले द्विज ही ), अपनी पत्नीके गर्भधारण के आठवे महिने से गर्भवती सुन सकैं ऐसे पाठ करैं..... प्रसुती तक एक एक बार रात्रिशयन समय पाठ करें....
ॐ सहनाववतु,,,,, ॐशांतिःशांतिःशांतिः
ॐ पञ्चात्मकः समर्थः पञ्चात्मकतेजसेद्धरसश्च सम्यग्ज्ञानात् ध्यानात् अक्षरमोङ्कारं चिन्तयति तदेतदेकाक्षरं ज्ञात्वाऽष्टौ प्रकृतयः षोडशविकाराः शरीरे तस्यै वे देहिनाम् | अथ मात्राऽशितपीत नाडी सूत्रगतेन प्राण आप्यायते |अथ नवमेमासि सर्वलक्षण संपूर्णो भवति पूर्वजातीः स्मरति ||१|| कृताकृतं च कर्म विभाति शुभाशुभं च कर्म विन्दति ||२|| नानायोनि सहस्राणि दृष्ट्वा चैव ततो मया | आहारा विविधा भुक्ता पीताश्च विविधाः स्तनाः ||३|| जातस्यैव मृतस्यैव जन्म चैव पुनः पुनः | अहो दुःखोदधौ मग्नः न पश्यामि प्रतिक्रियाम् ||४|| यन्मया परिजनसायार्थे कृतं कर्म शुभाशुभम् | एकाकी तेन दह्यामि गतास्ते फलभोगिनः | |५||(यदि योन्यां प्रमुञ्चामि सांख्यं योगं समाश्रये |अशुभक्षय कर्तारं फलमुक्ति प्रदायकम् ||६|| त्रिरावृत्तिः|| यदि योन्यां प्रमुञ्चामि तं प्रपद्ये महेश्वरम् | अशुभक्षय कर्तारं फलमुक्ति प्रदायकम् ||७||त्रिरावृत्तिः|| यदि योन्यां प्रमुञ्चामि तं प्रपद्ये भगवन्तं नारायणं देवम् | अशुभक्षय कर्तारं फलमुक्तिप्रदायकम् ||८||त्रिरावृत्तिः ||यदि योन्यां प्रमुञ्चामि ध्याये ब्रह्म सनातनम् | अजन्तुःस्त्री योनिशतं योनिद्वारि संप्राप्तो यन्त्रेणापीड्यमानो महता दुःखेन जातमात्रस्तु वैष्णवेन वायुना संस्पृश्यते तदा न स्मरति जन्ममरणं न च कर्म शुभाशुभम् ||९||त्रिरावृत्तिः|| शरीरमिति कस्मात् ? साक्षादग्नयो ह्यत्र श्रियन्ते ज्ञानाग्निर्दर्शनाग्निः कोष्ठाग्निरिति | तत्र कोष्ठाग्निर्नामाशित पीत लेह्य चोष्यं पचतीति ||१०|| दर्शनाग्नी रूपादीनां दर्शनं करोति | ज्ञानाग्निः शुभाशुभं च कर्मविन्दति ||११|| तत्र त्रीणि स्थानानि भवन्ति हृदये दक्षिणाग्निमुदरे गार्हपत्यं मुखमाहवनीयमात्मा यजमानो, बुद्धिं पत्नीं निधाय, मनो ब्रह्मा, लोभादयः पशवो, धृतिर्दीक्षा सन्तोषश्च बुद्धीन्द्रियाणि यज्ञपात्राणि कर्मेन्द्रियाणि हवींषि, शिरः कपालं, केश दर्भामुखमन्तर्वेदिः चतुष्कपालं शिरः, षोडशपार्श्वदन्तोष्टपटलानि, सप्तोत्तरं मर्मशतं, साशीतिकं सन्धिशतं, सनवकंस्नायुशतं, सप्तशिराशतानि , पञ्चमज्जाशतानि, अस्थीनि च ह वै त्रीणिशतानि, षष्टिश्चार्धचतस्रो रोमाणि कोट्यो, हृदयं पलान्यष्टौ, द्वादश पलानि जिह्वा, पित्तप्रस्थं, कफस्याढकं,शुक्रं कुड्वं, मेदः प्रस्थौ, द्वावनियतं मूत्रपुरीषमाहारपरिमाणान् , पैप्पलादं मोक्षशास्त्रं परिसमाप्तं पैप्पलादं मोक्षशास्त्रं परिसमाप्तमिति ||१२|| ॐ सहनावतु ......
ॐ सहनाववतु,,,,, ॐशांतिःशांतिःशांतिः
ॐ पञ्चात्मकः समर्थः पञ्चात्मकतेजसेद्धरसश्च सम्यग्ज्ञानात् ध्यानात् अक्षरमोङ्कारं चिन्तयति तदेतदेकाक्षरं ज्ञात्वाऽष्टौ प्रकृतयः षोडशविकाराः शरीरे तस्यै वे देहिनाम् | अथ मात्राऽशितपीत नाडी सूत्रगतेन प्राण आप्यायते |अथ नवमेमासि सर्वलक्षण संपूर्णो भवति पूर्वजातीः स्मरति ||१|| कृताकृतं च कर्म विभाति शुभाशुभं च कर्म विन्दति ||२|| नानायोनि सहस्राणि दृष्ट्वा चैव ततो मया | आहारा विविधा भुक्ता पीताश्च विविधाः स्तनाः ||३|| जातस्यैव मृतस्यैव जन्म चैव पुनः पुनः | अहो दुःखोदधौ मग्नः न पश्यामि प्रतिक्रियाम् ||४|| यन्मया परिजनसायार्थे कृतं कर्म शुभाशुभम् | एकाकी तेन दह्यामि गतास्ते फलभोगिनः | |५||(यदि योन्यां प्रमुञ्चामि सांख्यं योगं समाश्रये |अशुभक्षय कर्तारं फलमुक्ति प्रदायकम् ||६|| त्रिरावृत्तिः|| यदि योन्यां प्रमुञ्चामि तं प्रपद्ये महेश्वरम् | अशुभक्षय कर्तारं फलमुक्ति प्रदायकम् ||७||त्रिरावृत्तिः|| यदि योन्यां प्रमुञ्चामि तं प्रपद्ये भगवन्तं नारायणं देवम् | अशुभक्षय कर्तारं फलमुक्तिप्रदायकम् ||८||त्रिरावृत्तिः ||यदि योन्यां प्रमुञ्चामि ध्याये ब्रह्म सनातनम् | अजन्तुःस्त्री योनिशतं योनिद्वारि संप्राप्तो यन्त्रेणापीड्यमानो महता दुःखेन जातमात्रस्तु वैष्णवेन वायुना संस्पृश्यते तदा न स्मरति जन्ममरणं न च कर्म शुभाशुभम् ||९||त्रिरावृत्तिः|| शरीरमिति कस्मात् ? साक्षादग्नयो ह्यत्र श्रियन्ते ज्ञानाग्निर्दर्शनाग्निः कोष्ठाग्निरिति | तत्र कोष्ठाग्निर्नामाशित पीत लेह्य चोष्यं पचतीति ||१०|| दर्शनाग्नी रूपादीनां दर्शनं करोति | ज्ञानाग्निः शुभाशुभं च कर्मविन्दति ||११|| तत्र त्रीणि स्थानानि भवन्ति हृदये दक्षिणाग्निमुदरे गार्हपत्यं मुखमाहवनीयमात्मा यजमानो, बुद्धिं पत्नीं निधाय, मनो ब्रह्मा, लोभादयः पशवो, धृतिर्दीक्षा सन्तोषश्च बुद्धीन्द्रियाणि यज्ञपात्राणि कर्मेन्द्रियाणि हवींषि, शिरः कपालं, केश दर्भामुखमन्तर्वेदिः चतुष्कपालं शिरः, षोडशपार्श्वदन्तोष्टपटलानि, सप्तोत्तरं मर्मशतं, साशीतिकं सन्धिशतं, सनवकंस्नायुशतं, सप्तशिराशतानि , पञ्चमज्जाशतानि, अस्थीनि च ह वै त्रीणिशतानि, षष्टिश्चार्धचतस्रो रोमाणि कोट्यो, हृदयं पलान्यष्टौ, द्वादश पलानि जिह्वा, पित्तप्रस्थं, कफस्याढकं,शुक्रं कुड्वं, मेदः प्रस्थौ, द्वावनियतं मूत्रपुरीषमाहारपरिमाणान् , पैप्पलादं मोक्षशास्त्रं परिसमाप्तं पैप्पलादं मोक्षशास्त्रं परिसमाप्तमिति ||१२|| ॐ सहनावतु ......
टिप्पणियाँ
एक टिप्पणी भेजें