गर्भाधानान्तर्गत पुत्रेष्टि यज्ञ विचार-

#गर्भाधानान्तर्गत(#पुत्रेष्टि_यज्ञ)विचार-
जन्मकुंडलीमें पाँचवे या नवमे स्थानमें बुध या गुरुका गोचर, शनी का विषम स्थानमें गोचर, वर्षकुंडलीमें गुरु पाँचवे,या ग्यारहवेस्थानमें हो तो गुरुकी हीनाशा दशामें अथवा जिस मासमें गुरु पाँचवे नवमें ग्यारहवे या लग्नमें आयें उस मासमें,

ऋतुकालसे छठ्ठे दिन में चन्द्र मंगलके योगसे रजोदर्शन गर्भधारण योग्य हों उस मासमें....  गर्भाधानोक्त तिथि वार नक्षत्र के दिन पुत्रेष्टि यज्ञ हो सकता हैं....
पुत्रेष्टि यज्ञसे पहले पूर्वजन्मके पुत्रप्राप्ति अवरोध जन्य दोषों की शान्ति के लिए चारमास प्रदोष का सायंशिव आराधन करके एकभुक्त व्रत करें, ४००००गायत्रीमंत्रजप पुरश्चरण अधिकार हेतु करके संतान गोपाल अनुष्ठान  सांगोपाङ्ग पूर्ण करायें..

 यदि शुक्राणुकी समस्या हों तो शुद्धसोनेको अग्निपर लालहोनेतक तपाकर दूधमें छबोंकर दूध सेवन करैं..

स्त्रीके रजसम्बन्धि समस्यामें आयुर्वेद्य की सलाह से कुमार्यासव का सेवन करायें....

अाठ हाथका मंडप करायें...
उसमें प्रथम बौधायनोक्त विधानसे रुद्र स्नान विधान करें..

अग्निकोणमें गणपति१ वसोर्धारा सहिता षोडशमातृका२ मध्ये पूर्वदेशे  सर्वतोभद्रमंडल३ मंडपैशानकोणे रुद्रकलशस्था०४ रुद्रकलशस्थापनदक्षिणतः आदित्यादि ग्रहमण्डल देवतास्था०५ मण्डप मध्ये हस्तपरिमितां स्थंडिलम्- अग्नेर्दक्षिणतः ब्रह्मासनम्, इति स्थापन व्यवस्था,

ॐस्वस्ति|| पु ह शास्त्री,उमरेठ.
                      शेष पुनःषोडश संस्काराःखंड ७ गर्भाधानान्तर्गत
पुत्रेष्टि याज्ञाङ्गत्वेन रुद्रस्नान विधानम्-  गुरुशुक्रास्तादिरहिते शुभेमासि अष्टम्यां चतुर्दश्यां वा शुक्लपक्षे ऋतुस्नानाच्चतुर्थेऽह्नि रविवासरे चन्द्रताराद्यनुकुल्ये सति कर्ता सभार्यः  गणपति स्मरण पूर्वकं पुण्याहं वाचयित्वा आचार्यं वृत्वा सऋत्विकब्राह्मणञ्च वृणुयात्.संकल्पःयजमानः सार्धाब्द रूपं चान्द्रायण प्रत्याम्नायेन सभ्योपविष्ट ब्राह्मणानुज्ञयाऽहं आचरिष्ये... इति संकल्प्य षड्मास पर्यन्तं चान्द्रायणव्रतं आचरेत्....
चान्द्रायणव्रत प्रकारः- इस व्रतके दो प्रकार हैं. १यवमध्य- वृद्धि क्रमसे शुक्लप्रतिपदाको एकग्रास ( आमलक प्रमाणेन ग्रासमानं विधियते) द्वितीया को दोग्रास ऐसे पूर्णिमाको पंद्रहग्रास.क्षयक्रमसे वदी प्रतिपदाको चौदह द्वितीयाको तेरह ऐसे अमासको सम्पूर्ण उपवास.
दूसरा २ पिपीलिकामध्य- कृष्णपक्ष प्रतिपदाकोे चौदह,द्वितीयाको तेरह ऐसे अमासको उपवास, तथा शुक्लपक्ष की प्रतिपदाको एकग्रास,द्वितीयाको दो ऐसे पूर्णिमाको पंद्रह. ग्रास लेते समय प्रतिग्रास वक्त बोलनेका मन्त्र* ॐ भूर्भुवः स्वः तपः सत्यं यशः श्रीरूर्गिडौजस्तजो वर्चः पुरुषो धर्मः शिवः( मनसे पढकर) नमःस्वाहा...भूशय्यां ब्रह्मचर्यं सत्य शौच दया तपोयुक्तम् ...इति

ततः-  पुनः संकल्पःश्री रुद्रप्रीत्यर्थं कृष्णामेकां गां वा तन्निष्क्रयी भूतमिदं (पलं- पलार्धं- सुवर्णं वा यथाशक्तिं ) आचार्याय तुभ्यमहं सम्प्रददे न मम ॐस्वस्ति... एवं कृते रुद्रस्नानेऽधिकारी भवति.

ॐस्वस्ति|| पु ह शास्त्री.उमरेठ.
                       शेष पुनःषोडश संस्काराः खंड ८~
गर्भाधान अन्तर्गत पुत्रेष्टि यज्ञाङ्गत्वेन रुद्रस्नान विधानम् (२)
संकल्पः- मम सभार्यस्य दीर्घायुः सुपुत्रादि सन्तति प्रतिबन्धकेन इह जन्मन्यन्यजन्मनि वा कृतेनाष्टका पर्वादि पैतृक नैमित्तिकाऽकरणेन वा परद्वेषेण वा गुरुद्वेषेण वा मृगशावभक्षणेन वा बालघातेन वा रत्नापहरणेन वा वत्सवियोजनेन वा पितृमातृभातृद्वेषेण वान्येन वा कर्मणोत्पन्न चतुर्विध वन्ध्यात्वान्यतर वन्ध्यात्व दोषनिरासनेन तथा स्त्रियाः कुक्षिदोष ज्ञाताज्ञातान्य दुष्टस्त्री चैलाञ्चलस्पर्श दोषतदेकांशेन शयनादि जनित दोषादि सर्वसन्तति प्रतिबन्धक निरासनेन च दीर्घायुः सुपुत्रादि सन्तत्यवाप्ति द्वारा श्री उमामाहेश्वर प्रीत्यर्थं बौधायनोक्तविधिना श्री रुद्रकलशस्नानं करिष्ये....
तदङ्गत्वेन- गणपति पूजनम्,मातृकापूजनम्,वैश्वदेवसंकल्पम्,अयुष्यमन्त्रजपम्,नान्दीश्राद्धम् ब्रह्माचार्यादिनां वरणं च करिष्ये...
गणपतिपूजनाद्यारभ्य वरणान्तं समाप्य. दिग्रक्षणं कृत्वा पङ्चगव्यकरणं च प्रोक्षणम्, देवाऽयान्वित्यादिना प्रादेशकरणान्तम् कृत्वा सपरिवारां भूमिं सम्पूज्य. पञ्चभूसंस्कारपूर्वक अग्निं संस्थाप्य.अग्निं ध्यात्वा... अन्वाधानम्- देवता परिग्रहार्थं अन्वाधानं करिष्ये... घृताक्तासमिद्ध द्वयमादायोत्थाय- अत्र प्रजापतिं इन्द्रं अग्निं सोमं एकैकयाज्याहुत्या गणपतिं एकाज्याहुत्या, सूर्यादि नवग्रहान् यथाप्राप्त तिलाज्यचरुसमिद्ध(यव) द्व्यैः प्रत्येकं प्रतिद्रव्येण अष्टाष्टसंख्यंकाभिराहुतिभिः, नवग्रहाधिदेवताः प्रत्याधिदेवताश्च तेरैवद्रव्यैः प्रत्येकं प्रतिद्रव्येण चतुःचतुःसंख्यंकाभिराहुतिभिः,विनायकाद्या सप्तलोकपालाः इन्द्रादिदशदिक्पालाश्च देवताः तेरैवद्रव्यैः प्रत्येकं प्रतिद्रव्येण द्वाभ्यां द्वाभ्यां आहुतिभ्यां  प्रधान उमामाहेश्वरदैवते समिद्ध(यव) तिलाज्य चरु द्रव्यैः प्रतिद्रव्येण ॐमानस्तोके०ति मन्त्रेण अष्टोत्तरशतसंख्यंकाभिराहुतिभिः सर्वतोभद्रमण्डलदेवताः तिलाज्येन एकैकयाहुत्या, सूर्यं द्राक्षाफलेन,चन्द्रमसं ईक्षुखण्डेन( पर्वमात्रां) , भौमं पूंगीफलेन,बुधं नारंगफलेन, बृहस्पतिं जंबीरफलेनवाज्येन, शुक्रं बीजपूरकेनवाज्येन, शनैश्चरं उत्ततीफलेन,राहुं नारिकेलखंडेन( त्रिधाखंडं), केतुं दाडिमफलेन,वा सर्वानाज्येन,त्र्यम्बकं  गुग्गुलेन,इन्द्रं सर्षपैः, महालक्ष्मीं अमृतद्रव्येण, समस्तव्याहृतिभिः प्रजापतिं तिलाज्येन अष्टोत्तरशतसंख्यंकाभिः हुतशेषेणाग्निं स्विष्टकृतं अग्निं वायुं सूर्यं अग्निवरुणौ अग्निवरुणौ अग्निमयसं वरुणं सवितारं विष्णुं विश्वान्देवान् मरुतः स्वर्क्कान् वरुणं आदित्यं अदितिं च एताः कर्मप्रधानार्थाः देवताः  प्रायश्चिताज्येन एकैकयाहुत्या अस्मिन्  कर्मण्यहं यक्ष्ये- समस्त व्याहृतिनां प्रजापतिः बृहति प्रजापतिर्देवता अन्वाधानसमिद्ध होमे विनियोगः- ॐभूर्भुवःस्वः स्वाहा.ग्रहपीठे नवग्रहमंडलदेवानावाह्य षोडशोपचारैः सम्पूज्य, ईशानभागे रुद्रकलशपीठे पूर्णपात्रान्तविधिना कलशं संस्थाप्य कलशे वरुणञ्चतिर्थान्यावाह्य ॐअसंख्याता० इति मन्त्रेण रुद्रं सम्पूज्य, षडङ्गरुद्रजपः, ततः रचिते सर्वतोभद्रमण्डले ब्रह्मादीन् मण्डलदेवांस्तत्रावाह्य. पूजयित्वा मध्ये कर्णिकोपरि पूर्णपात्रान्त कलशं संस्थाप्य तस्मिन् वरुणं आवाह्य संपूज्य पूर्णपात्रे सौवर्णीं उमामाहेश्वर प्रतिमां अग्न्युत्तारणपूर्वकं संस्थाप्य, त्र्यम्बकमिति श्री महादेवमावाहयेत्, ततः सर्वतोभद्रमण्डलपरितः पूर्वादिचतुर्षु दलेषु नन्दिनं भृङ्गिरिटिं,कालं,महाकालं च क्रमेण आवाह्य,तेष्वेवाष्टदलेषु इन्द्रादि अष्टदिक्पालानावाह्य,महादेवस्य वामभागे पार्वतीं दक्षिणभागे गणेशं चावाह्य षोडशोपचारैः सम्पूज्य...

ॐस्वस्ति|| पु ह शास्त्री.उमरेठ.
                     शेष पुनःषोडश संस्काराः खंड ९~
गर्भाधान अन्तर्गत पुत्रकामेष्टि यज्ञाङ्गत्वेन रुद्रस्नान विधानम्(३)
ग्रहमण्डलाद्दक्षिणतः पलाशनिर्मितपत्रावल्यां अक्षतैः चतुर्दलमण्डलं निर्माय.

तेषु दलेषु पूर्णपात्रान्तविधानेन पूर्वादिक्रमेण कुम्भचतुष्टयं अश्वत्थादिपर्णान्यस्य स्थापयेत् तेषु वरुणं आवाह्य- कलशस्य मुखे विष्णुः इत्यादिभिः संप्रार्थ्य.
ततो मण्डपस्याऽष्टदिक्षु कुम्भाष्टकं विधानेन स्थापयित्वा वरुणं च अष्टदिक्पालान् तेषु क्रमेण सम्पूज्य,अन्नादि बलिमुपहरेत्- इन्द्राय साङ्गाय सपरिवाराय एष ते बलिः इन्द्रोमे वरदोभव.. इत्यादिभिः शेष सप्तबलिदानं समाप्य. प्रार्थयेत्  ॐइन्द्राद्याश्च सुरा: सर्वेलोकपालास्तथैव च| आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः|| ते सर्वे पुजिताः शान्ति प्रयच्छन्तु यथेप्सिताम्|| ततः सकलकुम्भान् संस्पृशन्नक्षतांश्चाक्षिपन्नेकादशावृत्या रुद्रान् जपेत्.....
 ॐरुद्रा: स गूँ सृेज्य० इत्यनेन एकादशरुद्रान् कलशेषु सम्पूज्य.
अनेन सकलशानां एकादशरुद्राणां रुद्रान् जप सहितस्यार्चन विधेः परिपूर्णताऽस्तु...

 ततोऽग्नेर्दक्षिणत: ब्रह्मासनादि आज्यभागान्तम् कुशकण्डिकां समाप्य,
अन्वाधानकृते- संकल्प: इमानि सम्पादितानि समिद्ध(यव) चरु तिलाज्यादि हवनीय द्रव्याणि अन्वाधानोक्ता देवताभ्यश्च न मम...
गणपतये प्रथमा तु वराहुतिः, ग्रहमण्डलहोम:, समिद्ध(यव.... समिद्धाऽभावे यवाः प्रोक्ता) चरु तिलाज्यादि द्र्व्यैः प्रतिद्रव्येण ॐमानस्तोके० स्वाहान्तं रुद्रं ध्यायन् जुहुयात्... ग्रहप्रीत्यर्थं फलहोम:, गुग्गुलहोमः,सर्षपहोमः,लक्ष्मीहोम:,व्याहृतिहोमः१०८, उत्तरपूजनम्, स्विष्टकृत् होमः,नवाहुतयः, बलिदानम्, पूर्णाहुतिः,

ॐस्वस्ति|| पु ह शास्त्री.उमरेठ.
                             शेष पुनःषोडश संस्काराः खंड १०~
गर्भाधान अन्तर्गत पुत्रकामेष्टियज्ञाङ्गत्वेन रुद्रस्नानम्(४)
मण्डपादग्नेरुत्तरतः चतुरस्रं स्वस्तिकोपेतं मण्डलं कृत्वा तत्रोदुम्बरकाष्ठपीठद्वये परिहिताऽहतश्वेतवस्त्रे दम्पती प्राङ्गमुखमुपवेश्य पहले स्थापित चारकुंभ और दूसरे आठ कुंभोंके जलसे रुद्राध्यायके एक एक मन्त्रोंसे ६६×११=६६०+६६= ७२६ आँकके पत्तोंसे यजमानको अभिषिक्त करके पत्ते बदवते रहैं.(पूर्वस्थापित सर्वकलशोदकेन रुद्राध्यायस्यैकैकेन मन्त्रेण एकैकेनार्कपत्रेणाभिषिच्य त्यजेत्) ततः पल्लवैराशुःशिशान०इति अप्रतिरथ सूक्तस्यैकैकेन मन्त्रेण,आपोहिष्ठेति त्रिभिः,सुरास्त्वामित्यादि पौराणिकैः अभिषिच्य शिवं शिवं शिवम् इति वदेयुः, अप्रतिरथसूक्त मन्त्राः१७+आपो० ३+ पौराणिकसमस्ताः१= २१+ पूर्वोक्त ७२६ रुद्राध्यायमन्त्राः= कुलयोग ७४७ संख्यामें  आँकके पत्ते की जरुरत पडती हैं.
तत्र सर्वौषधीभिः सप्तमृद्भिर्नद्याउभयकूल(नदीका संगम)मृदा च सर्वाङ्गेऽनुलिप्तौ दम्पती विशेषतः कुक्षीदेशे अनुलिप्तस्त्रियम्, शिष्टोद्धृतेन श्रीरुद्रकलशोदकेन प्रक्षालिताङ्गौ शुद्धोदकेन स्नापयेयुः  ...
प्रार्थना- ॐशरीरस्थाश्च ये दोषाः ये दोषा गर्भबीजयोः| ते सर्वे नाशमायान्तु करणानेन भो द्विजाः|| स्नात्वा स्नान वस्त्रं परित्यज्य,शुद्धवस्त्रपरिधाय कुंकुममालाद्यलंकृतौ भवेताम्,  ततो श्री रुद्रप्रीत्यर्थं शतं तदर्ध तदर्धं वा ब्राह्मण भोजन संकल्पं कृत्वा आचार्यादिभ्यो दक्षिणादान संकल्पः, देवताग्निं विसृज्य.... सम्पूर्णतां वाचयित्वा जीवत् पति पुत्रदिभिर्वर्धापनादि कृतमङ्गलो(जीसके पुत्र और पति जिवीत हो ऐसी सुवासीनीयों से दम्पतीका मङ्गलाचार करके निराजन करायें) ब्राह्मणाशिषो गृह्णीयात् ततः पुत्रेष्टिविधानम्...

ॐस्वस्ति|| पु ह शास्त्री.उमरेठ.
                           शेष पुनःषोडश संस्काराः खंड ११~ अष्टहस्तमण्डपे.
गर्भाधान अन्तर्गत पुत्रकामेष्टिम्- अथ गोचर वशाद् गर्भप्रद गुरु बुध शनि भ्रमणं ज्ञात्वा चन्द्र मंगलयोगेन गर्भप्रदऋतुकालात्षष्ठे दिने वा पुन्नक्षत्रे पर्ववर्जतिथिषु रात्रिव्याप्तपुन्नक्षत्रे भार्यया सह यजमानः प्रायश्चित्त स्नान पूर्वक कृतमङ्गलस्नानाभ्यङ्गो सभार्यः देशकालौ संकीर्त्य …… गोत्रोऽमुकशर्माहं झटिति चिरञ्जीविसत्पुत्रकामः पुत्रकामेष्टिं करिष्ये...
तदङ्गत्वेन- गणपतिपूजनं पुण्याहवाचनं( कर्मांगदेवता प्रजापतिः प्रीयताम्),वसोर्धारासहिताषोडशमातृकापूजनं,वैश्वदेव संकल्पं, नान्दीश्राद्धं, ब्रह्माचार्यादि वरणं च करिष्ये.. गणपति पूजनादारभ्य वरणान्त कर्माणि समाप्य... दिग्रक्षणं पञ्चगव्यकरणं देवाऽयान्त्वित्यादिना भूमिकूर्मानन्तवराहादिन् सम्पूज्य. हस्तप्रमाणयोनीकुंडे कुंडस्थदेवानावाह्य सम्पूज्य, पञ्चभूसंस्कार पूर्वकं अग्निं संस्थाप्य,अग्निमूर्तिं ध्यात्वा, अन्वाधानं कुर्यात्... ततः देवता परिग्रहार्थं अन्वाधानं करिष्ये... घृताक्तासमिद्ध द्वयं गृहित्वोत्थाय- अस्मिन् आवाहितेऽग्नौ गर्भाधानादि पञ्चदश संस्कार सिद्धये प्रतिसंस्कारं अग्निमुद्दिश्य एकैकयाज्याहुत्या, प्रजापतिं इन्द्रं अग्निं सोमं एकैकयाज्याहुत्या, गणपतिं एकाज्याहुत्या, अत्र प्रधानमग्निं आज्येन द्वाभ्यां  आहुतिभ्यां ज्येष्ठं श्रेष्ठं प्राणं अवशिष्टं चक्षुं सम्पदं श्रोत्रं यतनं मनसं प्रजां रेतसं अग्निं वायुं सूर्यं सोमं देवं क्षत्रं ब्रह्माणं भूतं भविष्यन्तं विश्वं सर्वं प्रजापतिं एताः प्रत्येकं एकैकयाज्याहुत्या, अग्निं अनुमतिं देवं सवित्रं सत्यप्रसवं साज्यपायसचरुणा एकैकयाहुत्या,अग्निषोमौ साज्यपायसचरुणा द्वादशसंख्यंकाभिराहुतिभिः, अग्निं साज्यपायसेन पञ्चाहुतिभिः वरुणं साज्यपायसचरुणा पञ्चसंख्यंकाभिराहुतिभिः, विष्णुं पृथिवीं विष्णुं सोमं साज्यपायसचरुणा एकैकयाहुत्या, सूर्यासावित्रीं साज्यपायसेन त्रिराहुतिभिः, द्यावापृथिवीं साज्यपायसेन पञ्चाहुतिभिः पृथिवीं साज्यचरुणा त्रयोदशसंख्यंकाभिराहुतिभिः व्याहृतिभिः प्रजापतिं आज्येन अष्टोत्तरशतसंख्यंकाभिराहुतिभिः, हुत शेषेण अग्निं स्विष्टकृतं अग्निं वायुं सूर्यं अग्निवरुणौ अग्निवरुणौ अग्निमयसं वरुणं सवितारं विष्णुं विश्वान्देवान् मरुतः स्वर्क्कान् वरुणं आदित्यमदितिं प्रजापतिं चैताः प्रायश्चितार्थं एकैकयाज्याहुत्या पुत्रकामेष्टिकर्मण्यऽहं यक्ष्ये....
समस्त व्याहृतिनां प्रजापतिः बृहति प्रजापतिर्देवता अन्वाधान समिद्ध होमे विनियोगः - ॐभूर्भुवःस्वः स्वाहा; इदं प्रजापतये न मम.

ॐस्वस्ति|| पु ह शास्त्री.उमरेठ.
                       शेष पुनःगर्भाधान अन्तर्गत पुत्रकामेष्टि खंड १२~
ऋग्वेदे अन्वाधानम्- अस्मिन्नावाहिते अग्नौ जातवेदसमग्निमिध्मेन,अग्नेर्गर्भाधानादि पञ्चदशसंस्कार सिद्ध्यर्थं प्रतिसंस्कारं अग्निं एकैकवारं आज्येन,प्रजापतिं प्रजापतिं चाधारदेवते आज्येन,अग्निषोमौ चक्षुषी आज्येन, गणपतिं आज्येन,पुत्रकामेष्टिप्रधान अग्निं द्विवारं आज्येन,ज्येष्ठं श्रेष्ठं प्राणं अवशिष्टं चक्षुं सम्पदं श्रोत्रं यतनं मनसं प्रजां रेतसं अग्निं वायुं सूर्यं सोमं देवं क्षत्रं ब्रह्माणं भूतं भविष्यन्तं विश्वं सर्वं प्रजापतिं प्रत्येकं आज्येन, अग्निं अनुमतिं देवं सवित्रं सत्यप्रसवं प्रत्येकं सघृतपायसचरुणा, अग्नीषोमौ त्रयोदशवारं सघृतपायसेन,अग्निं पञ्चवारं वरुणं पञ्चवारं विष्णुं पृथिवीं विष्णुं सोमं एकैकवारं सघृतपायसेन, सूर्यासावित्रीं त्रिर्वारं द्यावापृथिवीं पञ्चवारं पृथिवीं त्रयोदशवारं सघृतपायसेन, समस्तव्याहृतिभिः अष्टोत्तरशतवारं आज्येन,शेषेण अग्निं स्विष्टकृतमग्निं, ईध्मेन सन्नहनेन रुद्रं,अयासमग्निं देवान् विष्णुं अग्निं वायुं सूर्यं प्रजापतिं चैताः प्रायश्चित्तदेवताः आज्येन, (ब्रह्मा ते समिद्धे गृहित्वा) अयासमग्निंदेवान् विष्णुं अग्निं वायुं सूर्यं प्रजापतिं चैताः प्रायश्चित्तदेवताः आज्येन, पुनः यजमान: ब्रह्मणःहस्ताद् समिद्धद्वयेन- ज्ञाताज्ञातदोष निबर्हणार्थं त्रिवारमग्निं मरुतश्चाज्येन विश्वान् देवान् संस्रवेणांगदेवताः प्रधानदेवताः सर्वाः सन्निहिताः संतु पुत्रकामेष्टिकर्मणा श्वोयक्ष्ये..समस्त व्याहृतिनां प्रजापतिर्प्रजापतिर्बृहती अन्वाधान समिद्ध होमे विनियोगः....
ॐभूर्भुवःस्वःस्वाहा- प्रजापतये इदं न मम.

ॐस्वस्ति|| पु ह शास्त्री.उमरेठ.
                         शेष पुनःषोडश संस्काराः खंड १२~ गर्भाधान अन्तर्गत पुत्रकामेष्टि यज्ञ*विशेष:- पुत्रकामेष्टि में पायसचरुके लिए सफेदबछडे(नर) वाली सफेद गायके दूधमें तंडुल पकाकर स्थालीपाक तैयार होता हैं. यजुर्वेदे कुशकण्डिका- कुंडकी दक्षिणमें ब्रह्माजीकी पीठपर पूर्वाग्र कुश रखें"पूर्वाग्रकुशेन दक्षिणे ब्रह्मासनमास्तीर्य" वहाँ ब्रह्माजीकी पीठपर पचासकुशोंसे निर्मित ब्रह्मग्रन्थियुक्त ऊर्ध्वदक्षिणाग्र ब्रह्माजीको रखें"तत्र पञ्चाशतकुश निर्मितं ऊर्ध्वकेशो ब्रह्मग्न्थिना ग्रन्थितं कुशब्रह्माणं स्थापयित्वा" ॐब्रह्मजज्ञानं० इति मन्त्रेण ब्रह्माणं सम्पूज्य प्रार्थयेत् - यावत् कर्म समाप्तिस्यात्तावत्वं ब्रह्मा भव" ब्रह्माजीकी अाज्ञासे कुंडकी समिप उत्तरमें प्रोक्षणीके लिए पूर्वाग्र कुशों रखे " ब्रह्मानुज्ञातः अग्नेरुत्तरतः प्रोक्षण्यासनार्थं काँश्चित् प्रागग्रान्दर्भान् आस्तीर्य" रखे हुए प्रोक्षणीपात्रके निमित्त कुशासनसे उत्तरमें  प्रादेशमात्र जगह छोड़कर प्रणीता के लिए पूर्वाग्रकुशों रखे." तदुत्तरे प्रणीतासनार्थं " कुंडसे वायव्यमें हवनीयपात्र संस्कार हेतु पूर्वाग्रकुशों रखें." तद् वायव्यां प्रागग्रान् कुशानास्तीर्य" प्रणीता पात्रको जलसे धोयें प्रणीतापात्रं अन्तर्बहिःप्रक्षाल्य" बायें हाथमें प्रणीताको रखकर दायें हाथके कलशमेंसे शुद्ध जल प्रणीतामें डालें" वाम हस्ते प्रणीतापात्रमादाय, दक्षिणहस्तस्थ कलशोदकेन प्रणीतायां शुद्धजलमापूरयेत् ."  ॐब्रह्मन्नपः प्रणेष्यामि? ब्रह्मा उपाँशुना ॐआपोहिष्ठा० ॐप्रणय" इति शुद्धजलमापूर्य" प्रणीताको वायव्यमें रखे हुए कुशोंपर रखें. वायव्यासने निधाय" दायें हाथकी अनामिकाकासे प्रणीताको  स्पर्श करके ब्रह्माजीके सामने देखते हुए वह प्रणीतापात्र कुंडसे दूसरे स्थानपर रखे हुए प्रणीता निमित पूर्वाग्र कुशोंपर रखें." दक्षिणस्यानामिकयाजलमालभ्य ब्रह्मणोमुखमवलोकयन् अग्नेरुत्तरतः आसने निधाय" परिस्तरणम्- तीनकुशोंको उदगाग्र रहैं वैसे पूर्वकी द्वितीय परिधीपर रखें."  प्रागुदगग्रैः त्रिभिर्दर्भैः" पूर्वाग्र रहें ऐसे तीनकुशों दक्षिणकी द्वितीय परिधीपर"दक्षिणतोप्रागग्रैः त्रिभिर्दर्भैः" तीनकुशाग्रों उत्तरमें रहैं ऐसे पश्चिमकी परिधीपर" पश्चिमतः उदगग्रैः त्रिभिर्दर्भैः" तीनकुशाग्रों पूर्वाग्र रहें ऐसे दक्षिणकी परिधीपर" दक्षिणतो प्रागग्रैः त्रिभिर्दर्भैः एवमेवं अग्निं परिस्तीर्य".
पात्रासादनम्* कुंडसे उत्तरमें पूर्वकी और कुछ कुशों यज्ञीयपात्रोंके स्थापन हेतु पूर्वाग्र बीछायें." अग्नेरुत्तरतः पात्रासादनार्थं प्रागन्तान् कुशान् आस्तीर्य" उन बीछायें हुए कुशोंपर उदगाग्र पवित्रछेदनके लिए तीनकुश रखें. पवित्रछेदनादर्भास्त्रयः" दोकुश उदगाग्र- "पवित्रेद्वे" घीका पात्र उलटा रखे " आज्यस्थाली" चरुपकानेकापात्र उलटा रखें-" चरुस्थाली" पाँच कुशों - सम्मार्जनकुशाः पञ्च" सातकुशो वेणीरुपसे ग्रन्थित करके रखे " वेणीरूपा उपयमनकुशाः सप्त"  तीन बारह अंगुलकी समिद्ध- समिद्धातिस्रः" उलटेस्रुची और  स्रुवा पूर्वाग्र रखें.- "स्रक्स्रुवौ" घीसे भरा हुआ पात्र-"आज्यम्" तंडुल." तंडुला:" बहुपुरुषाहार प्रमाणेन तंडुलपूरित पूर्णपात्रम्" प्रागन्तानासादयेत्" ॐपूर्ण्णादर्वि०
पवित्रकरणम्- बायें हाथमें पात्रासादनमें रखे हुए दोकुश पूर्वाग्र रखें." वामहस्ते प्रागग्रं पवित्रद्वयं निधाय" उन पवित्रपर पात्रासादनमें रखे हुए पवित्रछेदनके कुशोको उदगाग्र रखें.द्वयोरुपरिउदगग्रंपवित्रत्रयं निधाय" सावधानीसे बायें हाथके दोपवित्रके बीचमें तीन पवित्र आजायें ऐसे दोपवित्रके मुलोंसे वही दोपवित्रके अग्रभागको प्रादेशमात्रकी जगह छोड़कर प्रदक्षिणवत् लपैंटे." द्वयोर्मूलेन द्वौकुशौ प्रदक्षिणी कृत्य" पवित्रछेदनके तीनकुशोंके मूल और अग्रभाग दोनों एकसाथ मिलावें." त्रयाणांमलाग्राणि ऐकीकृत्य". बायें हाथसे पवित्रछेदनके मूलाग्रोंको मजबूत पकड़े. दायें हाथकी अनामिका और अङ्गुठेकी सहायतासे नखका स्पर्श न हो पायें ऐसे दोनों पवित्रके अग्रभाग प्रादेशप्रमाणमें रहैं वेसें पवित्रोका छेदन करें." अनामिकाअङ्गुष्ठन् द्वयोरग्रे प्रादेशमात्रे नखैरस्पृशन् छेदयेत्" ॐपवित्रेस्थो वैष्ण्णव्यौ|| इत्यप्रथमपादेन छेदयित्वा." पवित्र छेदनके तीनकुश और छेदेंहुए पवित्रकेमूलको कुंडकी बहार जमीनपर उत्तरमें दूरीपर त्याग करैं. "द्वयोर्मूलं त्रिणिचोत्तरतः दूरतः क्षिपेत्" छेदे हुऐ दो कुशाग्रो से सब संस्कार होगा. अब द्वितीय प्रोक्षणीपात्रको छतीं करैं." प्रोक्षणीपात्रमुत्तानं कृत्वा" उस प्रोक्षणीपात्रमें छेदेहुए पवित्रद्वयकी सहायतासे दाये हाथसे  प्रणीताका जल डालें. प्रोक्षण्यां सपवित्रहस्तेन त्रिवारं प्रणीतोदकं आसीच्य" कलशमेंसे प्रोक्षणीमें जलपूरके पूर्ण भर दैं." अन्यदपिजलंनिषिच्य" वायव्यमें रखे हुए कुशोपर प्रोक्षणीको रखें. भूमौ कुशोपरि वायव्यां निधाय" दोनों हाथ में पहलेके दोकुशाग्रों दायेंहाथमें और उनकुशोके अन्त्यभाग बायें हाथमें रहैं ऐसे पकडकर कुशके मध्यभागसे प्रोक्षणीका जल उपरकी और छींड़के.-" पवित्राभ्यां त्रिरोत्पूय ॐसवितुर्वःप्रसवऽउत्पुनामि|| "प्रोक्षणीपात्रको दायें हाथसे लेकर बायें हाथमें रखें. "सव्येनकृत्वा" दायें हाथकी अनामिका और मध्यमा(दोंनों) अंगुलीके मध्यपर्वों से प्रोक्षणीका जल तीन बार उपरकी और छींड़के." दक्षिणस्याऽनामिकामध्यमयोर्मध्यतःपर्वाभ्यां त्रिरपामुदिङ्ग्य" पवित्रोसे प्रणीताके जलसे प्रोक्षणीका प्रोक्षण करैं." प्रणीतोदकेन पवित्राभ्यां प्रोक्षण्याः प्रोक्ष्य"प्रोक्षणीके जलसे पवित्रो द्वारा पात्रासादनमें उलटे रखे हुए पात्रोंको छते करके उन पात्रोको तीनबार प्रोक्षित करैं." प्रोक्षण्युदकेन पवित्राभ्यां पात्राणि उत्तानानि कृत्वा त्रिवारं प्रोक्ष्य.पवित्रोको आज्यस्थालीमें रखें." आज्यस्थाल्यां पवित्रे निधाय". पवित्रोपर घीके पात्रमेंसे घी डालें. " ॐइषे त्वोर्ज्जेत्वा व्वायवस्थ देवोवः सविता प्रार्रेपयतु श्रेष्ठ तमाय कर्म्मणे|| आज्यस्थाल्यामाज्यनिर्वाप्य". आज्यस्थालीमेसे पवित्रोको लेकर चरुस्थालीमें रखें. " ते पवित्रे चरुस्थाल्यां निधाय." चरुस्थालीमें तंडुल डालें." चरुस्थाल्यां  तडुलानां निरूप्य". चरुस्थालीमें एकैकवारसे तीनबार पानी डालके धोयें. " तंडुलानां त्रिः प्रक्षाल्य" सफेद बछडे(नर) वाली गायका तंडुलसे दोगुना दूध डालें. श्वेतवत्सश्वेतगोः क्षीरं चरुस्थाल्यां निरूप्य". चरुस्थालीमें रखे हुए पवित्रोको लेकर प्रोक्षणीके तंडुलोंको जलसे तीन बार प्रोक्षण करें. तच्च पवित्राभ्यां प्रोक्षण्युदकेन तूष्णीं प्रोक्ष्य." पवित्रोको प्रणीतामें रख दें."पवित्रे प्रणीतायां निधाय". कुंडकी अंदर अग्निपर ब्रह्मासे दक्षिणकी और घीकापात्र गरम करनेके लिए रखे." दक्षिणे ब्रह्मणाज्यमधिश्रीत्य". अग्निके मध्यभागपर पायसचरुस्थालीपाक पकानेके लिए रखें. " मध्ये चरोरधिश्रीत्य" आधा चरु पकजानेपर अग्निकुंडके उत्तरमेंसे जलता हुआ अँगारेकी लकड़ी या (कुशको जलाकर) ईशानकोणसे ईशानकोणतक  प्रदक्षिण रितिसे घुमाते हुए चरु और घीके आजुबाजु घुमाकर अग्निमें वापस डाल दें." अर्धश्रिते चरोः अग्नेरुत्तरतो ज्वलतादुल्मुकेन ईशानकोणादारभ्य ऐशानी पर्यन्तं पर्यग्निकरणं कृत्वा तदुल्मुकं अग्नौ प्राश्य".स्रुव और स्रुचीको दायें हाथसे लेकर दोनो हाथकी सहायतासे अग्निपर उलटे तपायें." स्रुक् स्रुवौ गृहित्वा अधोमुखौ कृत्वा अग्नौ प्रताप्य", स्रुव स्रुचीको छते करके स्रुची कुशोपर रख दें." उत्तानौ कृत्वा स्रुचं कुशानामुपरि निधाय." स्रुवको बायें हाथमें रखकर दायें हाथसे पाँच कुशोवाले सम्मार्ग्ग कुशाग्रोंसे स्रुवके बील(छीद्र)को प्रदक्षिण रितिसे साफ करैं. फिर उन कुशाग्रोसे स्रुवके आधेसे अग्रभागको साफ करें." स्रुवं वामहस्तेन नित्वा दक्षिणेन समार्जनकुशैर्गैरग्रं शोधयित्वा." कुशोको घुमाकर कुशमूलोंसे स्रुवके मध्यभागसे नीचेके भागको साफ करैं. " यावत् मूलैर्मूलं शोधयेत्" स्रुवको नीचे बीछायें हुए कुशोपर रखें." स्रुवं कुशानामुपरि निधाय" ठीक ऐसी रितिसे कुशाग्रोंसे स्रुवका अग्रभाग और कुशमूलोंसे स्रुवका नीचेका भाग साफ करैं,"एवमेव स्रुचं अग्रैरग्रं यावत् मुलैर्मुलं शोधयित्वा" स्रुचीको जमीनपर बीछाये हुए कुशोपर स्रुवसे बायीं और रखें." स्रुचं स्रुवादुत्तरतो निधाय". सम्मार्गकुशोंको अग्निमें पधरायें." सम्मार्गकुशाः अग्नौ प्रक्षिप्य".  आज्योद्वास्य पूर्वतोनित्वा उत्तरतः स्रुवादक्षिणतो निधाय". बराबर पायस पकजानेके बाद अग्निपरसे लेकर पूर्वकी औरसे उत्तरमें स्रुवकी दायीं और रखे." पूर्वेण चरोद्वास्य उत्तरतो स्रुवादक्षिणतो निधाय". घीको पूर्वमें से लेकर उत्तरमें चरुस्थालीसे दायीं और रखें. आज्योद्वास्य पूर्वेण नित्वा उत्तरतो चरुस्थाल्यादक्षिणतो निधाय," प्रणितामें रखे हुए पवित्रोको पहलेकी तरह दोनों हाथसे पकडकर कुशमध्यभागसे घीको तीनबार उपर छींड़के." आज्यस्य त्रिरोत्पूयॐ सवितुर्वः प्रसवऽउत्पुनामि|| इत्युत्पूय" उन्हीं कुश मध्यभागसे प्रोक्षणीके जलको तीनबार उपर छींड़के. " प्रोक्षण्याः प्रत्युत्पूय" उन पवित्रोंको प्रणीतामें रख दें." ते पवित्रे प्रणीतायां निधाय". सातवेणीरूपकुशो(उपयमन) कुशोंको दाये हाथसे लेकर बायें हाथमें रखकर उपयमनकुश सहित बायाँ हाथसे हृदयको स्पर्श करायें." सव्येपाणौ कृत्वा उपयमनकुशानादाय हृदिमस्पृशन्". पात्रासादनमें रखी हुई तीन समिद्ध घी वाली करके समिद्धके अन्तिम चार अंगुल छोडकर दायें हाथसे पकड़कर खडे रहें." मध्य मूलयोर्मध्येन घृताक्तातिस्रसमिधो धृत्वा." उन तीन समिध को अग्निमें डालदें." तिष्ठन् समिधोभ्याधाय". प्रणीतामें रखे हुए कुशको लेकर प्रोक्षणीके जलसे दायें हाथसे अग्निकी(कुंड) की बहार ईशानकोणसे ईशानकोण तक प्रदक्षिण रितिसे जलधारा करके खाली हाथ उलटे क्रमसे वापस ईशानकोणतक लायें.सपवित्रहस्तेन प्रोक्षण्युदकेन ईशानकोणादारभ्य ऐशानी पर्यन्तं  प्रदक्षिणवत् पर्युक्षणं इतरथावृत्तिः" नीचे जमीनपर बैठकर स्रुवेसे अग्निके गर्भाधानादि पञ्चदश संस्कारों के उद्देश्यसे आहुतियाँ देवें.प्रोक्षणीमें त्याग न दें.
ॐअस्याग्नेः गर्भाधानं संस्कारं करोमि स्वाहा-इदमग्नये न मम(१). ॐ अस्याग्नेः पुंसवनं संस्कारं करोमि स्वाहा- इदमग्नये न मम(२). ॐ अस्याग्नेः सीमन्तं संस्कारं करोमि स्वाहा- इदमग्नये न मम(३).ॐ अस्याग्नेः जातकर्मं संस्कारं करोमि स्वाहा- इदमग्नये न मम उदकोपस्पर्शः(४)अक्षतानादाय- ॐ व्वेदोसि जेनत्वं० अक्षतानाग्नौ प्रक्षिप्य भो अग्ने त्वं बलवर्धननामासि सुप्रतिष्ठितमस्तु" ॐअस्याग्नेः नामकरणं संस्कारं करोमि स्वाहा- इदमग्नये न मम(५) ॐअस्याग्नेः निष्क्रमणं संस्कारं करोमि स्वाहा- इदमग्नये न मम(६). ॐ अस्याग्नेः अन्नप्राशनं संस्कारं करोमि स्वाहा- इदमग्नये न मम(७). ॐअस्याग्नेः चूडाकरणं संस्कारं करोमि स्वाहा- इदमग्नये न मम(८) ॐ अस्याग्नेः कर्णवेधं संस्कारं करोमि स्वाहा- इदमग्नये न मम(९) ॐअस्याग्नेः उपनयनं संस्कारं करोमि स्वाहा- इदमग्नये न मम(१०) ॐअस्याग्नेः वेदारंभं संस्कारं करोमि स्वाहा- इदमग्नये न मम(११) ॐअस्याग्नेः वेदव्रतचतुष्टयं संस्कारं करोमि स्वाहा- इदमग्नये न मम(१२) ॐअस्याग्नेः केशान्तगोदानं संस्कारं करोमि स्वाहा-इदमग्नये न मम(१३)ॐअस्याग्नेः समावर्तनं संस्कारं करोमि स्वाहा- इदमग्नये न मम(१४) ॐअस्याग्नेः विवाहंसंस्कारं करोमि स्वाहा- इदमग्नये न मम(१५) ब्रह्माकेपदसे वरणीय ब्राह्मणके हाथसे अपनी कोनीको स्पर्शकरातें हुए आहुतियां देवें" ब्रह्मणारब्धेन जुहुयात्" कुंडमें मनमें(प्रजापतये) बोलकर नैर्ऋत्यकोणसे ईशानकोण तक घृतधारा.ॐ प्रजापतये (अत्र न स्वाहाकारः) स्रुवेमें शेष बचे हुए घीका प्रोक्षणीमें त्याग.इदं प्रजापतये न मम" (सर्वत्र प्रोक्षण्यां त्यागः) वायव्यकोणसे अग्निकोणपर्यन्त घृतधारा.ॐ इन्द्राय स्वाहा- इदं इन्द्राय न मम" कुंडमें बायीं और पूर्वमें,
अग्नेर्दक्षिणलोचने उत्तरतो पूर्वे ॐअग्नये स्वाहा- इदमग्नये न मम" दायीं और पूर्वमें अग्नेर्वामलोचने दक्षिणतो पूर्वे ॐसोमाय स्वाहा- इदं सोमाय न मम". द्र्व्यत्याग संकल्पः- इदं होष्यमाणं आज्यद्रव्यं पायसद्रव्यं अन्वाधानोक्ता देवताभ्यश्च न मम" गंधाक्षतपुष्पैः ॐअग्नेनय० बलवर्धन नामाग्नये नमः सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि, धूपं आघ्रापयामि,दिपं दर्शयामि,(अन्वाधान कृते बहिर्नैवेद्य दातव्यो) कुंडादबहिः दक्षिणतो नैवेद्यं निधाय". नैवेद्यं समर्पयामि, प्राणादि पञ्चग्रासैः निवेदयित्वा.अग्नेर्पूजां परिपूर्णतास्तु, तेन बलवर्धननामाग्निः प्रीयताम्, गणेशं आज्येन ॐ गणानांन्त्वा०स्वाहा

ॐस्वस्ति|| पु ह शास्त्री.उमरेठ.
                शेष पुनः
षोडश संस्काराः खंड १३~ गर्भाधान अन्तर्गत पुत्रकामेष्टिम्, ऋग्वेदे अग्निमुखम्*अग्निस्थापन तक  मौन होकर; गोमयसे प्रदक्षिण रितिसे कुंडमें जमीनपर लेपन करैं."गोमयेन प्रदक्षिणमुपलिप्य"कुंडके अन्दर जमीनपर दक्षिणमें ८ उत्तरमें २ पश्चीममें ४ पूर्वमें आधे अंगुलकी जगह छोडनेके लिए रौली या हल्दीसे मण्डल करें
 __________
!        ०!!     !
!२               !८
!_____४____!

दक्षिणेष्टौ उदीच्यां द्वे प्रतीच्यां अर्धं इति अंगुलानि त्यक्त्वा" मंडलमें पश्चीममें दक्षिणसे उत्तरतक लंबी प्रादेश प्रमाणसे १ रेखा कुशसे खीचें." दक्षिणोपक्रमां उदक् संस्था प्रादेशमात्रा मेकालेखा" उस खीची हुई रेखाकी दायीं तथा बायीं और प्रादेशमात्रकी पश्चिमसे पूर्वकी और दो रेखा खींचे." तस्यादक्षिणोत्तरयोः रेखया असंसृष्टे प्रादेशसंमिते द्वे" उन दोनों रेखाओंके बीच दायेसे बायें   एकदुसरेको छु न पायें ऐसे तीन रेखायें पश्चिमसे पूर्वकी और खींचे." तयोर्मध्ये परस्परमसंसृष्टा उदक् संस्थाः प्रागायताः प्रादेशसंमिता स्तिस्र इति षड्लेखा यज्ञिय शकल मूलेन दक्षिण हस्तेनोल्लिख्य"
^      ^ ६ ^ ५  ^ ४ ^
!       !    !     !    !
! ३    !    !     !    !२
!       !    !     !    !
! <______१____ !

ॐ स्वस्ति|| पु ह शास्त्रीउमरेठ.
                 शेष पुनः
षोडश संस्काराः खंड १४~ गर्भाधान अन्तर्गत पुत्रकामेष्टिम्, ऋग्वेदे अग्निमुखम् खंड१४/२- कि गयीं रेखाओंपर रेखाकरनेका कुश उदगाग्र रखें." लेखासु तच्छकलं उदगग्रं निधाय".कुंडको छतेहाथकी मुठीसे जलद्वारा अभिषिक्त करें." कुंडं अद्भिः अभ्युक्ष्य" रेखाओंपर रखा हुआ कुश तोडकर कुंडसे बहार अग्निकोणमें दूरीपर फैंक दें." शकलं भंक्त्वा आग्नेयां निरस्य" हाथ धोकर मौनव्रतसे मुक्त होवें." पाणिं प्रक्षाल्य वाग्यतो भवेत्".यजमानपत्नी संपुटपात्रमें निर्धूम अग्निको लाकर कुंडके अग्निकोणमें जमीनपर रखें." पात्रयुग्मेन संपुटीकृत्य सुवासिन्या निर्धूमं अग्निं आहृतं कुंडादाग्नेयां निधाय".
जुष्टो दमुना आत्रेयोवसुश्रृतोग्निस्त्रिष्टुप- एह्यग्ने राहूगणोगोतमोग्निस्त्रिष्टुप् अग्न्यावाहने विनियोगः- अक्षतानादाय* ॐजुष्टो दमुना अतिथिर्दुरोण इमं नो यज्ञ मुपयाहि विद्वान्| विश्वा अग्ने अभियुजो विहत्या शत्रूयता माभरा भोजनानि|| एह्यग्न इह होता निषीदादब्धः सुपुर एता भवानः| अवतां त्वा रोदसी विश्व मिन्वे यजामहे सौमनसाय देवान्|| इत्यक्षतैरावाह्य आच्छादनं दूरीकृत्य समस्त व्याहृतिनां परमेष्ठीप्रजापतिर्प्रजापतिर्बृहती अग्नि प्रतिष्ठापने विनियोगः( जहाँ अग्निके पञ्चदश संस्कार करना हों वहाँ अग्निका नाम सहित प्रतिष्ठापन नहीं होता क्योंकि अग्निके नामकरण संस्कारके वक्त नामकरण करके संस्कारित किया जाता हैं.) कुंडपर अग्निपात्र प्रदक्षिणरितिसे घुमाकर पश्चिमकी औरसे कुंडमें प्रतिष्ठित करें.ॐभूर्भुवःस्वः अग्निं प्रतिष्ठापयामि" अग्नि लानेके पात्रमें यजमान द्वारा तंडुल और  जल डलायें.अग्न्याहरणपात्रे साक्षतोदकं निषिच्य" यजमान अपनी पत्नीको देनेका कोई उपहार देवें." किंचित् द्रव्यं मुक्त्वा तद् द्रव्यं सुवासिन्यैदापयेत् " काष्ठ और गोबरकंडोको प्रोक्षित करके अग्निपेटानेके लिए कुंडमें रखे वेणुधमनीसे अग्निको प्रदिप्त करें." प्रोक्षितेंधनानिनिक्षिप्य वेणुधमन्या प्रबोध्य ध्यायेदेवम्".चत्वारि श्रृंगा गोतमो वामदेवोग्निस्त्रिष्टुप् अग्निर्मूर्तिध्याने विनियोगः- ॐ चत्वारि श्रृंगा० स्मृत्योक्तमन्त्रैः- सप्तहस्त श्चतुःश्रृंगः… एवं रूपो हुताशनः|| इत्यग्निं ध्यात्वा". वैश्वानर शांडिल्यगोत्रः शांडिल्यासितदेवलेति त्रिप्रवरःभूमिमातः  वरुणपितः उत्तानकुक्षे ललाटजिह्वः मेषध्वजः प्राङ्गमुखो मम सन्मुखो भव" इति बद्धाञ्जलिः सम्प्रार्थ्य". अन्वाधानं समाप्य"...

ॐस्वस्ति|| पु ह शास्त्री.उमरेठ.
----------------------------------------------------- 
विशेष:~
                     
षोडश संस्काराः खंड १५~ पुत्रकामेष्टिम् -
षट्त्रिंशद्दर्भान् रज्जुकरणार्थं गृहित्वा-" ३६ दर्भ रज्जु बनानेके लिए ग्रहण करैं." तत्र द्वादशदर्भैः संधित्रयवतीं रज्जुं प्रादक्षिण्येन कृत्वा." बारह कुशोंको लेकर उनमेंसे ४/४ कुशोंको तीनभागमें बाँटकर प्रदक्षिणरितिसे १ भागका रज्जु बनायें, "पुनरनन्यां रज्जुमेवं कृत्वा" फिरसे पूर्वोक्त रितिसे दूसरा रज्जु बनायें." उभयप्रादक्षिण्येन समस्य" उन बनायें हुए दूसरे रज्जुको पहलेके रज्जुसे प्रदक्षिणावर्ती लपेटैं. " पुनरनन्यां कृत्वा प्रादक्षिण्येन त्रिवृत्तं समस्य" पूर्वोक्त रितिसे तीसरा रज्जु बनाकर पहलेके लपेटे हुए रज्जुपर प्रदक्षिणावर्ती लपेटैं.(१२×३=३६) "प्रदक्षिणं ग्रन्थिं कृत्वा" ऐसे ३६ कुशोंसे निर्मित रज्जुको मूलमें प्रदक्षिणावर्ती ग्रन्थि लगायें." तां त्रिवृतां रज्जुमुदगग्रां वितत्य" उन त्रिवृत्त रज्जुका अग्रभाग उत्तरमें रहैं ऐसे जमीनपर बीछायें." तत्र प्रादेशप्रमाणं पञ्चदश समिदात्मकेध्मं प्रागग्रं निधाय" वहाँ प्रादेशमात्र(१२अंगुल)की १५ समिद्ध पूर्वाग्र रखें" तया बर्हिर्द्विरावेष्ट्य" उन समिद्धोको बर्हि(रज्जु) से दोबार वेष्टित करें. " रज्वग्रेण रज्जुमूलं सकृदावेष्ट्य" रज्जुके अग्रभागोंसे रज्जुमूलको वेष्टित करैं." आयतनात्पश्चाद्भागे उपरि निदध्यात्" ऐसे १५ समिद्धोको ३६ कुशोंसे निर्मित रज्जुसे विष्टित रज्जु कुंडके पास पश्चिममें रखें. (प्र०पारिजात/६३पत्रे)
-------------------------------------------------------------
 दायें हाथमें कुशोको लेकर जलसे कुंडसे ८ अंगुल छोड़कर कुंड के फिरते प्रदक्षिणरितिसे ईशानसे ईशानकोणतक जलधारा करैं." अग्नेरायतनात्सकाशादष्टांगुलिपरिमिते देशे ऐशानी दिशमारभ्य प्रदक्षिणं समन्तात्सोदककेन पाणिना त्रिः परिमृज्य".

ॐ स्वस्ति|| पु ह शास्त्री. उमरेठ.
                          शेष पुनःषोडश संस्काराः खंड १६~ पुत्रकामेष्टिम्(कुशकण्डिका)
कुंडकी दूसरी परिधीपर पूर्वकी और एवं पश्चिममें ४/४ कुशों उदगाग्र रखें."तत्र प्राच्यां प्रतीच्यां च उदगग्रादर्भा:" दक्षिणमें और उत्तरमें ४/४ कुश पूर्वाग्र रखें."अवाच्यां उदीच्यांच प्रागग्राः, ते दर्भा अनियत संख्यया एकैकस्यांदिशि चत्वार श्चत्वार इत्येवं षोडशं वा" अग्निकी दक्षिणमें ब्रह्माजीकी पीठपर पूर्वाग्र एक कुश रखें." ततो अग्नेर्दक्षिणतो ब्रह्मासनार्थं" कुंडकी उत्तरमें कुंड समीपसे पूर्वकी और ईशानतक पूर्वाग्र कुशोंको पात्रासादनके लिए बीछायें. " उत्तरश्च पात्रासादनार्थं काँश्चित् प्रागग्रादर्भानास्तृणीयात्". अग्निकुंडके ईशान भागसे जहाँतक पात्रासादनके उत्तरीभागमें कुश बीछायें हों वहाँ तक तीनबार छते हाथसे जल छिंडके." अग्नेरैशानत स्त्रिरंभसा परिषिच्य(३)" उत्तरमें बीछायें हुए कुशोपर क्रमसे ईशानकोणतक दोनोंहाथोसे एकैक पात्रको पकडकर ; चरुस्थाली और प्रोक्षणी उलटी रखें." उत्तरास्तीर्णेषु दर्भेषु दक्षिण सव्य पाणिभ्यां क्रमेण चरुस्थालीप्रोक्षण्यौ" स्रुव और स्रुची उलटे रखें." स्रुवदर्वी" प्रणीता और घीकापात्र उलटा रखें." प्रणीताज्यपात्रे" १५समिद्धके साथ ३६ कुशोंका रज्जु उदगाग्र रखें. इध्मा(१५)बर्हिषी(१२×३=३६)"तंडुलाःश्वेतवत्सश्वेतगोःदूग्धम्"उदगपवर्गं प्राक्संस्थं च न्युब्जान्यासादयेत्"
प्रोक्षणी संस्कारः- कुंडसमीप उलटा रखा हुआ प्रोक्षणीपात्रको छता करें."ततः प्रोक्षणीपात्रमुत्तानं कृत्वा" प्रादेशमात्रके प्रमाणसे दोकुशो प्रोक्षणीमें पूर्वाग्र रखें." तत्र प्रादेशमात्रे कुशद्वयरूपे पवित्रे निधाय" शुद्धकलश  अथवा कमंडलुसे शुद्धजल प्रोक्षणीमें डालें." शुद्धाभिरद्भिस्तत्पात्रं पूरयित्वा" प्रोक्षणीमें गंधपुष्प रखें." गंधपुष्पादिक्षिप्त्वा"पूर्वाभिमुख होकर दो अन्य प्रादेशमात्र प्रमाणके कुशोंके अग्रभाग दायें अंगुठे और कनिष्ठिका से पकड़े तथा बाये हाथसे कुशमूलोंको पूर्ववत् पकडकर प्रोक्षणीका जल तीन बार उपर की और छींडके." अंगुष्ठ कनिष्ठिकाभ्यां उदगग्रे पृथकपवित्रे धृत्वा अपस्त्रिरुत्पूय"
ॐस्वस्ति|| पु ह शास्त्री. उमरेठ.
                              शेष पुनःषोडश संस्काराः खंड १७~ पुत्रकामेष्टिम् (ऋ०कु०क०)
पात्रासादनमें रखे हुए उलटे पात्रोको छते करैं." पात्राणि उत्तानानि कृत्वा" प्रोक्षणीके जलसे उन दो पवित्रों द्वारा सभी आसादित पात्रोका तीन तीन बार प्रोक्षण करैं." त्रिर्त्रिः प्रोक्षेत्" प्रोक्षणी पात्रकेजलकी थोडीसी बूंद कलश या कमंडलुमें डालें." ता अपः किंचित्कमण्डलौ क्षिपेत्" हाथमें रखे हुए दोकुशोंको कलशमें छोड़ दे. ब्रह्माजीका गंधाक्षतपुष्पसे पूजन करैं. ब्रह्माणं गंधाक्षतपुष्पैरर्चयेत्" ॐब्रह्मजज्ञानं० प्रार्थना- ॐबृहस्पति र्ब्रह्मा ब्रह्मसदन आशिष्यते बृहस्पते यज्ञं गोपाय स यज्ञं पाहि स यज्ञपतिं पाहि समां पाहिति जपित्वा सर्वदा यज्ञ मना एव वर्तेत||  यजमान खडे होकर अग्निनारायणके पीछे अपने सामने प्रणीतापात्र प्रागग्र रखें." ततो यजमानः प्रणीतापात्रमग्नेः प्रत्यङ्ग निधाय" प्रणीतामें प्रादेशमात्र प्रमाणसे दो कुश पूर्वाग्र रखें." प्रणीतायां पवित्रे निधाय" जिस जलका प्रोक्षणीमें उत्पवन किया था उस जलको कलशमें या कमंडलमें ग्राह्य किया था; अतः कलश या कमंडलुके जलसे प्रणीताको पूर्ण भरैं. " उत्पूताभिरद्भिस्तत्पात्रं पूरयित्वा" प्रणीतामें गंधाक्षतपुष्प रखें." गंध पुष्पाक्षतान्क्षिप्त्वा" यजमान ब्रह्माजीसे प्रश्न करैं." ब्रह्मन्नपःप्रणेष्यामि? इति पृच्छेत्" ब्रह्माके स्थानपर वरणीय ब्राह्मण मनमें ॐभूर्भुवःस्वर्बृहस्पतिप्रसूतः"  उचें स्वरमें - उच्चैः ॐ प्रणय" इत्यनुजानीयात्" यजमान(कर्ता हैं) वह पूर्णपात्र(प्रणीता) को वहाँसे लेकर उत्तरमें प्रोक्षणीके पीछे बीछायें हुए कुशोंपर रखें." कर्ता पूर्णपात्रं मुखसमुद्धृत्याग्नेरुत्तरतो दर्भेषु       निधाय" ( प्रणीता अग्नयोर्मध्ये प्रोक्षणी स्थान मुत्तमम्| अन्यत्र स्थापिता तत्र कर्ता भवति ब्रह्महा||कु०भा०) अग्नि और प्रणीता रखनेकी जगहके बीच वाला जो अंतर हैं वह असंचरप्रदेश कहा गया हैं. वह प्रोक्षणी पात्र रखनेका उत्तम स्थान हैं. यहाँ पहले प्रोक्षणी का संस्कार होता हैं बादमें प्रणीताका; सवाल यह हैं कि प्रणिता और अग्निके बीचके प्रदेशमें प्रोक्षणी पात्र रखनेका कहा तो पहले प्रणीता उत्तरमें स्थित हो तो प्रणीता ओर अग्निके बीचका प्रदेश बनैंगा. परंतु यहाँ यह ध्यान दें की शुद्ध उत्तरमें प्रणीताको स्थापित करना हैं. प्रोक्षणीके उत्तरमें तो पहलेसे पात्रासादनमें आज्यस्थाली रखी हुई हैं. और प्रोक्षणीके दक्षिणमें चरुस्थाली रखी हुई हैं. तो वह जगह असंचर नहीं कहलायेंगा. जहाँ रिक्त स्थान हो वहीं असंचर स्थान हैं. अतः प्रोक्षणीके पीछे उत्तरमें प्रणीता रखें.अन्यथा यजमान या ( कुशकण्डिका कर्ता) पूर्णरूपसे दोषी बनता हैं. प्रणीतापात्रमें रखे हुए कुशोंको लेकर अन्य तदरूप कुशोंको पूर्वाग्र प्रणीतामें रखें." ते पवित्रे गृहित्वा अन्यैर्दर्भैराच्छादयेत्"

ॐस्वस्ति|| पु ह शास्त्री. उमरेठ.
                        शेष पुनःषोडश संस्काराः खंड १८~ पुत्रकामेष्टिम् (ऋ०कु०क) कुंड(अग्नि)के पश्चिममें प्रागग्र कुशोंपर चरुस्थाली रखें." ततः प्रत्यगग्नेः कुशेषु चरुस्थालीं निधाय" चरु स्थालीमें हाथमें रखे हुए दोकुशोंको प्रागग्र रखें." तत्र प्रागग्रे पवित्रे निधाय" मौन होते हुए तंडुल डालें."तंडुलानां निरुप्य" चरुस्थाली में रखे हुए  कुशोंको तंडुलोपर रखें." ते पवित्रे निरुप्त तंडुलानामुपरि निधाय" मौन होते हुए कलश या कमंडलुके जलसे कुशोद्वारा तीन वार तंडुलोका प्रोक्षण करैं."तूष्णीं त्रिः प्रोक्षेत्" उन तंडुलमें पानी डालके  तीनबार धुयें." त्रिः शूक्ली कुर्यात्" तंडुलोमें दोगुना सफेदबछडे(नर) वाली गायका दूध डालें."ततो चरुस्थाल्यां श्वेतवत्सश्वेतगोः दूग्धं निरुप्य" उस चरुस्थालीके तंडुल कच्चे न रहैं और जल न जाय ऐसे सुपक्व पायसचरु अग्निपर पकायें."अविदग्धमन वस्रावित मंतः ऊष्मपक्वंसुश्रृतं चरुं पचेत्"  चरुस्थालीमें से दोकुशोंको आज्यस्थालीमें प्रागग्र रखें." ततस्ते पवित्रे आज्यपात्रे निधाय" आज्यपात्र अपने सन्मुख रखें." तत्पात्रं पुरतः संस्थाप्य" आज्यस्थाली में गायकाघी डालें." तस्मिनाज्यमासिच्य" कुंडमेसे उत्तर में स्थित जलते हुए भस्मकेसाथअंगारे को किसीपात्रसे लेकर कुंडकी बहार उत्तरमें रखें." अग्नेरुत्तरतः स्थितांगारान् भस्मनासह अग्नेरुदक परिस्तरणाद् बहिर्निरुह्य"उन जलतें अँगारोपर घी गरम करनेके लिए आज्यस्थाली रखें." तेष्वाज्यपात्र मधिश्रित्य" कुशाग्रको अग्निमेंसे जलायें . कुशके जलें हुए भागपर जल छींडककर अंगुठेके मानसे जलेहुए भागको दोबार घीके पात्रमें डालें."ज्वलता दर्भोल्मुकेनावज्वल्यांगुष्ठपर्वमात्रं प्रक्षालितं दर्भाग्रद्वयं आज्ये प्रक्षिप्य" फिरसे उन्हीं कुशको जलाकर चरु और घीके आसपास ईशानसे ईशानकोणतक प्रदक्षिण रितिसे तीनबार घूमायें." पुनर्ज्वलता तेनैवदर्भोल्मुकेन चरुणा सह आज्यं त्रिः पर्यग्निं कृत्वा" वह कुशोंको अग्निमें डाल दें." तदुल्मुकं अपास्य" दाये कानपर जलका स्पर्श करैं." आपः स्पृष्वा" आज्यल्थालीको घी गरम हो जाने के बाद अग्निपरसे जमीनपर उतारकर उत्तरमें रखें." आज्यस्थालीं भुवि कर्षयित्वा उद्गुद्वास्य" अँगारेको पुनः कुंडमें डालें." अंगारान् प्रत्युह्य" दायें कानको जलका स्पर्श करैं." आपः स्पृष्ट्वा" दोकुशके अग्रभाग दायें हाथके अंगुठे और कनिष्ठिकासे पकडे़. तथा कुशमूलोंको बायें हाथके अंगुठे और कनिष्ठिका से पकडें." तत्रस्थमेवाज्यं अंगुष्ठ कनिष्ठिकाभ्यां पवित्राभ्यां" उन कुशोके मध्यभागसे एकवार घीको उपरकी और छींडके." प्रागैकवारं उत्पवनं चरेत् ॐ सवितुष्ट्वा प्रसव उत्पुना म्यच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः| इति मंत्रेण ऐकवारं" पुन: दोबार घीको कुशमध्योंसे उपरकी और छींडकें." द्वितूष्णीं उत्पूय" उन कुशोंको जलसे धुयें."  ते पवित्रे अद्भिः प्रक्षाल्य" मनसे स्कंदाय स्वाहा बोलकर अग्निमें समर्पित करैं." अग्नौ प्रहरेत् तूष्णीं स्कंदाय स्वाहा- स्कंदाय इदं न मम"

ॐस्वस्ति|| पु ह शास्त्री. उमरेठ.
                         शेष पुनःषोडश संस्काराः खंड १९~पुत्रकामेष्टिम्(ऋ०कु०क) कुंड(अग्नि)के पश्चिम भागमें जमीनपर जल छिंडके." अथाग्नेः पश्चात् परिस्तरणाद् बहिः आत्मनोग्रतो भूमिं प्रोक्ष्य" वहाँ पहलेसे बनाया हुआ १५ समिधोके साथ वेष्टित १२×३=३६कुशोंसे निर्मित रज्जु उदगाग्र रखें." तत्र बर्हिःसन्नहनीं रज्जुं   वितस्तिमात्रं पंचदशमिध्मं प्रागग्रं सकृदावेष्टित उदगग्रं निधाय" कुंडकी पास उत्तरमें मृगचर्मका मुख पूर्वमें रहैं ऐसे या पूर्वाग्र कुशों रखें." प्राग उदगपवर्गं विरलं वा कुशान्नास्तीर्य" उन मृगचर्म या कुशोंपर आज्यस्थाली रखें."  तस्मिन्नाज्यपात्रं निधाय" दायें हाथसे स्रुव और स्रुचीको लें." दक्षिण हस्तेन स्रुक् स्रुवौ गृहित्वा" बायें हाथमें कुछ कुशोंको लेकर कुशों सहित स्रुवस्रुचीको उलटेकरके अग्निपर तपायें." सव्येन कांश्चिदर्भान् आदाय सहैवाग्नौ प्रताप्य"स्रुचीको नीचे जमीनपर रखें." स्रुचं निधाय" (स्रुवेको बायें हाथमें रखें."स्रुवं वामहस्ते नीत्वा" दायें हाथसें कुशाग्रों द्वारा स्रुवका छिद्र प्रदक्षिणवत् तीनबार साफ करैं." दक्षिण हस्तेन स्रुवस्य बिलं दर्भाग्रैः प्रादक्षिण्येण प्रागादि प्रागपवर्गं त्रिः समृज्य" कुशोंके मूलोंसे स्रुवके दंड को नीचेकी तरफ तीनबार साफ करैं." ततो दर्भाणां मूलैर्दंडस्य अधस्ताव्वत्रिः संमृज्य"स्रुवको  कलश या कमंडलुके जलसे कुशाग्रोंसे प्रोक्षित करें." अद्भिः प्रोक्ष्य") स्रुवको आज्यस्थालीसे उत्तरमें पूर्वकी और रखें." स्रुवं निष्टप्य आज्यस्थाल्या उत्तरतः"दायें कानको जलका स्पर्श करैं." उदकं स्पृष्ट्वा" उन कुशोंसे स्रुचीको भी स्रुवकी तरह संस्कारित करैं." तेरैवदर्भैः जुहूं चैवमेव संमृज्य" स्रुचीको स्रुवकी बायीं और रखें." स्रुवादुत्तरतो निधाय" जिस कुशोंसे स्रुव और स्रुचीके संस्कार किये वह कुशोंको जलसे धोकर अग्निमें समर्पित करैं."दर्भान् अद्भिः क्षालयित्वा अग्नौ प्रहरेत्" पकानेके लिए अग्निपर रखें हुए पायसचरुमें स्रुवेसे घी डालें."ततो श्रृतं चरुं स्रुव गृहितेनाज्येनाभिधार्य" चरुस्थालीको लेकर अग्निसे उत्तरकी औरसे अग्नि और घीकेपात्रके बीचमेंसे लेकर आज्यस्थालीकी दायीं और कुशोंपर रखें." उद्गुद्वास्य, अग्न्याज्ययोर्मध्येन नीत्वा आज्या दक्षिणतो बर्हिषि सांतरम् आसाद्य" जरुर हो( पायसमें घी कणकणमें मिश्र हों) तो फिरसे चरुमें घी डालें. या जरुर न हो तो न डालें."पुनरपि अभिधार्य (न वा अभिधार्य)"

ॐस्वस्ति|| पु ह शास्त्री. उमरेठ.
   शेष पुनः
षोडश संस्काराः खंड २०~ पुत्रकामेष्टिम् (ऋ०कु०क०) गंधाक्षतपुष्पसे अग्निका पूजन- "गंधाक्षतपुष्पैः अग्निमर्चयेत्" ॐ विश्वानिनो दुर्गहा जातवेदः|सिंधुं ननावा दुरिताति पर्षि|| अग्ने अत्रि वन्नमसा गृणानः| अस्माकं बोध्यविता तनूनां|| यस्त्वाहृदाकीरिणा मन्यमानः| अमर्त्यं  मर्त्यो जोहवीमि||जातवेदो यशो अस्मासु धेहि| प्रजाभिरग्ने अमृतत्व मश्यां|| ॐभूर्भुवःस्वः बलवर्धननामाग्नये नमः सर्वोपचारार्थे गंधाक्षत पुष्पं समर्पयामि, धूपं आघ्रापयामि,दिपं दर्शयामि,( कुंड्द्बहिः नैवेद्यं निधाय) नैवेद्यं समर्पयामि, प्राणादि पञ्चग्रासैः निवेदयित्वा. { अग्निनारायणकी नैवेद्यान्त पूजन शास्त्रोचित हैं.} उपस्थानम्- पूर्वाह्नमें स्वस्तिक मुद्रासे,मध्याह्नमें दंडमुद्रासे,सायं व रात्रौ अब्जमुद्रासे,- ॐयस्मै त्वं सुकृते जातवेद उलोक मग्ने कृणव स्योनं| अश्विनं सुपुत्रिणं वीरवंतं गोमतं रयिं नशते स्वस्ति|| यजमान अपने ललाटमें चन्दनसे टीका करैं." आत्मानं चालंकृत्य" हस्तं प्रक्षाल्य" रज्जुमेंसे १५ समिधोंको निकालकर रज्जु वहाँ हि पश्चिममें रहनें दें." इध्मबंधन रज्जुं इध्मस्थाने निधाय, पाणिनेध्ममादाय" स्रुवेसे घी लेकर १५ समिधोके मूल,मध्य,और अग्रभागमें घी लगायैं." मूल मध्याग्रेषु स्रुवेण त्रिरभिधार्य" समिधोके मूल और मध्यभागके बीचमेंसे समिधो को पकड़कर खड़े रहैं( समिद्ध होमं मूर्ध्निहोमं लाजाहोमं तथैव च| पूर्णाहुतिर्वसोर्धारा: तिष्ठत्यैव हि कारयेत्) विनियोगः- अयंतेत्यस्य वामदेवो जातवेदाग्नि स्त्रिष्टुप् इध्महवने विनियोगः" ॐ अयंत इध्म आत्मा जातवेद स्तेनेध्यस्व वर्धयस्व चेद्धवर्धय चास्मान्प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा- जातवेदसे अग्नये इदं न मम" नीचे बैठकर घीकी आहुतियाँ देवें. ऋग्वेदे अग्नेःपञ्चदश संस्कार सिद्ध्यर्थं आज्येन प्रतिसंस्कारं एकैकयाहुत्या-त्यागोच्चारण मात्रम्- ॐअस्याग्नेः गर्भाधानं संस्कारं करोमि स्वाहा-अग्नये न मम" ॐअस्याग्नेः पुंसवनं संस्कारं करोमि स्वाहा- अग्नये इदं न मम " ॐअस्याग्नेः सीमंतं संस्कारं करोमि स्वाहा- अग्नये इदं न मम " ॐअस्याग्नेः जातकर्मं संस्कारं करोमि स्वाहा- अग्नये इदं न मम " हस्ते अक्षतान्नादाय ॐनर्य्यप्रजां मे० भो अग्ने त्वं बलवर्द्धननामासि सुप्रतिष्ठित मस्तु.इत्यक्षतान्नाग्नौ समर्प्य.ॐअस्याग्नेः नामकरणं संस्कारं करोमि स्वाहा- अग्नये इदं न मम " ॐअस्याग्नेः निष्क्रमणं संस्कारं करोमि स्वाहा- अग्नये इदं न मम " ॐअस्याग्नेः अन्नप्राशनं संस्कारं करोमि स्वाहा- अग्नये इदं न मम " ॐअस्याग्नेः चूडाकरणं संस्कारं करोमि स्वाहा- अग्नये इदं न मम " ॐअस्याग्नेः उपनयनं संस्कारं करोमि स्वाहा- अग्नये इदं न मम " ॐअस्याग्नेः वेदारंभं संस्कारं करोमि स्वाहा- अग्नये इदं न मम " ॐअस्याग्नेः महानाम्निमहाघृतं संस्कारं करोमि स्वाहा- अग्नये इदं न मम " ॐअस्याग्नेः उपनिषद् व्रतं संस्कारं करोमि स्वाहा- अग्नये इदं न मम" ॐअस्याग्नेः केशांत गोदानं संस्कारं करोमि स्वाहा- अग्नये इदं न मम " ॐअस्याग्नेः समावर्तनं संस्कारं करोमि स्वाहा- अग्नये इदं न मम " ॐअस्याग्नेः विवाहं संस्कारं करोमि स्वाहा- अग्नये इदं न मम "(प्रोक्षणीमें त्याग न करैं.") स्रुवेणाज्यमादाय" कुंडमें वायव्यकोणसे अग्निकोणतक घृतधारा" अग्नेरायतनस्य वायव्यकोणमारभ्याग्नेयकोण पर्यंतम्" मनसा-  ॐ प्रजापतये स्वाहा- प्रजापतये इदं न मम" नैर्ऋत्यकोणसे ईशानकोण तक घृतघधारा"मनसा  ॐप्रजापतये स्वाहा- प्रजापतये इदं न मम" इत्याधार होमः"उत्तरभागमें पूर्वकी और" उत्तरपार्श्वे पूर्वभागे" ॐ अग्नये स्वाहा- अग्नये इदं न मम" दक्षिणभागमें पूर्वकी और." दक्षिणपार्श्वे पूर्वभागे" ॐसोमाय स्वाहा- सोमाय इदं न मम" इति चाक्षुषि होमः" संकल्पः-इदं सम्पादित आज्यद्रव्यं पायसद्रव्यं अन्वाधानोक्ता देवताभ्यश्च न मम इति सर्वत्र त्यागः" वराहुतिः- गणानान्त्वा०षोडश संस्काराः खंड २१~  पुत्रकामेष्टिम्- सग्रहमख पुत्रकामेष्टिका पुस्तकोमें उल्लेख नहीं परंतु यदि सग्रहमख पुत्रकामेष्टि करना हो तो; अग्निस्थापन के बाद ग्रहमंडलका आवाहन पूजनादि करैं यजुर्वेदीय कर्ममें ग्रहमंडलपूजनके बाद ईशानमें रुद्रकलशका स्थापन पूजन षडङ्गरुद्रजप अनिवार्य हैं.अन्वाधानमें गणेशं अाज्येन के बाद ग्रहमंडलहोमका यथोचीत निर्णय करैं.
ऋग्वेदीय एवं सामवेदीय कुशकंडीकायां अवदान धर्मः- गणपतिकी प्रथम वराहुति प्रदान करके- गणपतये इदं न मम त्यागोच्चारण मात्रम्(गणाधिपतये देया प्रथमा तु वराहुतिः|| कालि०पु) आधारावाज्यभाग होमके पश्चात् चरुस्थाली के चरुके दो भाग करैं." चरुभागद्वयं कृत्वा" उनमेंसे वामभागके चरुका छतेदायें हाथसे स्पर्श करें."उत्तरसंस्थमभिमृश्य"अवदान धर्मेण जुहुयात्"  ( जहाँ नाममंत्रोसे होम हो वहाँ हि चरुभागद्वय और अभिमर्शन करना उचित हैं.जहाँ समंत्रक होम हो वहाँ चरुभागद्वय और अभिमर्शन न करैं." समंत्रक होमे न भागद्वयं न अभिमर्शनम्)" स्रुवेसे स्रुचीमें घी रखें." स्रुवेण स्रुच्याज्यमुपस्तीर्य"नखका स्पर्श न हो ऐसे  मध्यमा अनामिकाकी सहायतासे  चरुमेंसे अंगुठेके पर्वपर आयें ईतना चरु हाथमोड़कर अंगुलियां बायीं ओर रहैं इसतरह से लेकर स्रुचीमें रखे." सग्रहमख कर्म हो तो पहले ग्रहमंडल होम होगा. ग्रहमंडल प्रधानदेवताके अंतर्गत देवता हैं." प्रथम प्रधानदेवता चरुभागमध्यादंगुष्ठपर्व मात्रं तिरश्चिनाभिरंगुष्ठमध्यमानामिकाभि: उदगग्राभिर्नखसंस्पर्शमकुर्वन्नवदाय दर्व्यामोपस्तीर्य" चरुमें से बतायी हुई रितिसे प्रागग्रअंगुलि रखकर अंगुष्ठपर्व पर आये इतना चरु लेकर स्रुचीमें रखें." ततश्चरुं प्रागग्राभिस्ताभिस्तथैवावदाय दर्व्यामोप्य" चरुस्थालीके चरुमें स्रुवेसे घी डालें." पात्रस्थं हविरभिधार्य" स्रुचीमें रखे हुए चरुमें स्रुवेसे घी डालें." दर्वीस्थमवत्तं चाभिधार्य" अग्निमें होमकरके त्याग का उच्चारण करें." विधूमज्वालाग्नौ ॐ आकृष्णेन० स्वाहा- सूर्याय इदं न मम"( वर्तमानमें कोई कोई याज्ञिक त्यागोच्चार नहीं करतें. यह शास्त्र मान्य नहीं हैं) त्यागोच्चार न करना हो तो आधार चक्षुषि होम( प्रजापतये (२) अग्नये० सोमाय०) के बाद इदं आज्यद्रव्यं चरुद्र्व्यं (आदि)  या या यक्षमाण देवताः ताभ्यस्ताभ्यो(अन्वाधानोक्ता)देवताभ्यश्च परित्यक्तं न मम" का द्रव्यत्याग संकल्प पहलेसे करना शास्त्र संमत हैं.अथवा तो अवदानधर्मका होमके बाद- सूर्याय इदं न मम" का उच्चार करके द्रव्यत्याग संकल्प करैं.
ॐस्वस्ति|| पु ह शास्त्री.उमरेठ.
                    शेष पुनः
[1/10, 19:55] नमश्चंडिकायै: षोडश संस्काराः खंड २२~ पुत्रकामेष्टिम्* सग्रहमखे तु प्रथमं ग्रहमंडलदेवतानां होमं समाप्य" पुत्रकामेष्टि यज्ञे होम मंत्राः- सभार्ययजमानः(यजमानपत्नी अपना दायाँ हाथ पतिके दायेँ हाथके मणिबंधको स्पर्श करें) विनियोगः- प्रधान देवताज्यहोम मन्त्राणां याज्ञवल्क्य बृहदारणकावृषी अनुष्टुप् छंदः परमात्मा देवता सत्पुत्रकामनया प्रधानदेवताज्य होमे विनियोगः- स्रुवेण* (ऋग्वेदः)ॐयावन्तो देवास्त्वयि जातवेदस्तिर्यतोघ्नन्ति पुरुषस्य कामान् | तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वकामै स्तर्पयन्तु स्वाहा- अग्नये इदं न मम( सर्वत्र त्यागोच्चारण मात्रम् , यजुर्वेदिनां इदं अग्नये न मम" इत्यादि का०श्रौ०सू०अनुसारेण सर्वत्र ज्ञेयम्)  ॐ या तिरश्ची निपद्यतेऽहं विधरणी इति| तां त्वा घृतस्य धारया यजे सम्राधनीमहं स्वाहा- अग्नये इदं न मम" ॐज्येष्ठाय स्वाहा- ज्येष्ठाय इदं न मम"   ॐश्रेष्ठाय स्वाहा- श्रेष्ठाय इदं न मम" ॐ प्राणाय स्वाहा- प्राणाय इदं न मम" ॐ अवशिष्टाय स्वाहा- अवशिष्टाय इदं न मम" ॐ चक्षुषे स्वाहा- चक्षुषे इदं न मम" ॐ सम्पदे स्वाहा- सम्पदे इदं न मम" ॐश्रोत्राय स्वाहा- श्रोत्राय इदं न मम" ॐयतनाय स्वाहा- यतनाय इदं न मम" ॐमनसे स्वाहा- मनसे इदं न मम" ॐप्रजायै स्वाहा- प्रजायै इदं न मम" ॐरेतसे स्वाहा- रेतसे इदं न मम" ॐअग्नये स्वाहा- अग्नये इदं न मम" ॐवायवे स्वाहा- वायवे इदं न मम" ॐसूर्य्यायस्वाहा- सूर्य्याय इदं न मम" ॐसोमाय स्वाहा- सोमाय इदं न मम" ॐदेवाय स्वाहा- देवाय इदं न मम" ॐक्षत्राय स्वाहा- क्षत्राय इदं न मम" ॐब्रह्मणे स्वाहा- ब्रह्मणे इदं न मम" ॐभूताय स्वाहा- भूताय इदं न मम" ॐभविष्यते स्वाहा- भविष्यते इदं न मम" ॐविश्वाय स्वाहा- विश्वाय इदं न मम" ॐसर्वाय स्वाहा- सर्वाय इदं न मम" ॐप्रजापतये स्वाहा- प्रजापतये इदं न मम" स्थालीपाकाहुतयः-(पायसेन- चरुं ग्रासार्धमानं स्यात्पायसं तत्समानकम्) यजमानः अर्धैधग्रासेन मृगीमुद्रया- आचार्य: आज्येन च* ॐ अग्नये स्वाहा- अग्नये इदं न मम" ॐ अनुमतये स्वाहा- अनुमतये इदं न मम" ॐदेवाय स्वाहा- देवाय इदं न मम" ॐसवित्रे स्वाहा- सवित्रे इदं न मम" ॐसत्यप्रसवाय स्वाहा- सत्यप्रसवाय इदं न मम" विनियोगः-ॐ अग्नीषोमाविति सूक्तस्य राहूगणोगौतमो अग्निषोमौ अनुष्टुप् त्रिष्टुप् जगति सत्पुत्रकामनया पायस द्रव्य होमे विनियोगः- ॐ अग्नीषोमाविमं सु मे श्रृणुतं वृषणा हवम् | प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः स्वाहा- अग्नीषोमाभ्यां इदं न मम" ॐअग्नीषोमा यो अद्य वामिदं वचः सपर्यति| तस्मै धत्तं सुवीर्यं गवां पोषं स्व श्व्यम् स्वाहा- अग्नीषोमाभ्यां इदं न मम " ॐअग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम् | स प्रजया सुवीर्यं विश्वमायु र्व्यश्नवत् स्वाहा- इदं अग्नीषोमाभ्यां न मम " ॐ अग्नीषोमा चेति तद् वीर्यं वां यद् मुष्णीत मवसं पणिं गाः| अवातिरतं बृसयस्य शेषोऽविन्दतं ज्योतिरेकं बहुभ्यः स्वाहा- इदं अग्नीषोमाभ्यां न मम " ॐ युव मेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् | युवं सिन्धूँरभिशस्ते रवद्यादग्नीषोमाव मुञ्चतं गृभीतान् स्वाहा-अग्नीषोमाभ्यां इदं न मम" ॐआन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः| अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकम् स्वाहा-अग्नीषोमाभ्यां इदं न मम " ॐ अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम्| सुशर्माणा स्ववसा हि भूतमथा धत्तं यजमानाय शं योः स्वाहा-अग्नीषोमाभ्यां इदं न मम " ॐयो अग्नीषोमा हविषा सपर्याद् देवद्रीचा मनसा यो घृतेन | तस्य व्रतं रक्षतं पातमंहसो विशे जनाय महि शर्म यच्छतम् स्वाहा-अग्नीषोमाभ्यां इदं न मम " ॐअग्नीषोमा सवेदसा सहूती वनतं गिरः| सं देवत्रा बभूवथुः स्वाहा-अग्नीषोमाभ्यां इदं न मम " ॐ अग्नीषोमा वनेन वां यो वां घृतेन दाशति| तस्मै दीदयतं बृहत् स्वाहा-अग्नीषोमाभ्यां इदं न मम " ॐअग्नीषोमा विमानि नो युवं हव्या जुजोषतम् | आ यातमुप नः सचा स्वाहाअग्नीषोमाभ्यां इदं न मम " ॐ अग्नीषोमा पिपृत मर्वतो न आप्यायन्ता मुस्रियाहव्य सूदः| अस्मै बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रष्टिमन्तम् स्वाहा-अग्नीषोमाभ्यां इदं न मम"
 ॐस्वस्ति|| पु ह शास्त्री. उमरेठ.
                        शेष पुनः
[1/10, 23:17] नमश्चंडिकायै: षोडश संस्काराः खंड२३~ पुत्रकामेष्टिम् (होम मंत्राः) ॐ आतेगर्भ इति पञ्चर्चस्य सूक्तस्य हिरण्यगर्भो अग्नि र्अनुष्टुप् सत्पुत्रकामनया पायसद्रव्य होमे विनियोगः- ॐ आ ते गर्भो योनिमैतु पुमान् बाण इवेषुधिम्| आवीरो जायतां पुत्रस्ते दशमास्यः स्वाहा-अग्नये इदं न मम " ॐ करोमि ते प्राजापत्य मा गर्भो योनि मैतु ते| अनूनः पूर्णो जायतामश्लोणोऽपिशाचधीतः स्वाहा-अग्नये इदं न मम" ॐपुमाँस्ते पुत्रो नारि तं पुमाननु जायताम् | तानि भद्राणि बीजान्यृषभा जनयन्ति नौ स्वाहा-अग्नये इदं न मम " ॐ यानि भद्राणि बीजान्यृषभा जनयन्ति नः | तै स्त्वं पुत्रान् विन्दस्व सा प्रसुर्धेनुका भव स्वाहा- अग्नये इदं न मम "ॐकामः समृद्ध्यतां मह्यमपराजित मेव मे| यं कामं कामये देव तं मे वायो समर्द्धय स्वाहा-अग्नये इदं न मम"
ॐ अग्निरिति पञ्चर्चस्य सुक्तस्य हिरण्यगर्भो वरुणो जगती पुत्रकामनया पायसद्रव्य होमे विनियोगः- ॐ अग्निरैतु प्रथमो देवतानां सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् | तदयं राजा वरुणोऽनुमन्यतां यथेयं स्त्री पौत्रमघं न रोदात् स्वाहा- वरुणाय इदं न मम" ॐ इमामग्नि स्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः | अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभि प्रबुध्यतामियम् स्वाहा- वरुणाय इदं न मम " ॐ मा ते गृहे निशिघोष उत्थादन्यत्र त्वद्रुदत्न्यः सं विशन्तु | मा त्वं विकेश्युर आवधिष्ठा  जीवपत्नी पतिलोके विराज पश्यन्ती प्रजां सुमनस्य माना स्वाहा- वरुणाय इदं न मम" ॐ अप्रजस्तां पौत्रमृत्युं पाप्मान मुत वा घम् | शीर्ष्णःस्रजमिवोन्मुच्य द्विषद्भ्यः प्रति मुञ्चामि पाशम् स्वाहा- वरुणाय इदं न मम " ॐ देवकृतं ब्राह्मणं कल्पमानं तेन हन्मि योनिषदः पिशाचान् | क्रव्यादो मृत्युनधरान् पातयामि दीर्घमायु स्तव जीवन्तु पुत्राः स्वाहा- वरुणाय इदं न मम"

ॐस्वस्ति|| पु ह शास्त्री.उमरेठ.
                                 शेष पुनःषोडश संस्काराः खंड २४~ पुत्रकामेष्टिम् ( होममंत्राः) ॐनेजमेषेति तिसृणां विष्णुस्त्वष्टागर्भकत्तर्षिः विष्णु पृथिवी विष्णवो यथासंख्यं अनुष्टुप् सत्पुत्रकामनया पायसचरु होमे विनियोगः- ॐनेजमेष परापत सुपुत्रः पुनरापत| अस्यै मे पुत्र कामायै गर्भमा धेहि यः पुमान् स्वाहा- विष्णवे इदं न मम" ॐयथेयं पृथिवी मह्युत्ताना गर्भमादधे | एवं तं गर्भमा धेहि दशमे मासि सूतवे स्वाहा- पृथिव्यै इदं न मम" ॐविष्णोः श्रेष्ठेन रूपेणाऽस्यां नार्यां गवीन्याम् | पुमांसं पुत्राना धेहि दशमे मासि सूतवे स्वाहा- विष्णवे इदं न मम " ॐसोमोधेनुमिति राहूगणोगौतमो सोम स्त्रिष्टुप् सत्पुत्रकामनया पायसचरु होमे विनियोगः- ॐसोमोधेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति | सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै स्वाहा- सोमाय इदं न मम" ॐइहैवस्तंमेति सूर्यासावित्री आत्मानुष्टुप् सत्पुत्रकामनया पायसद्रव्य होमे विनियोगः- ॐइहैवस्तं मा वियौष्टं विश्वमायु र्व्यश्नुवतम् | क्रीळन्तौ पुत्रे - र्नृप्तृभिर्मोदमानौ स्वे गृहे स्वाहा- सूर्यासावित्र्यै इदं न मम" ॐइमां त्वमित्यस्य सूर्यासावित्री इन्द्रोनुष्टुप् सत्पुत्रकामनया पायसचरु होमे विनियोगः- ॐइमां त्वमिन्द्रमीढ्वः सुपुत्रां सुभगां कृणु| दशास्यां पुत्रानाधेहि पतिमेकादशं कृधि स्वाहा- सूर्यासावित्र्यै इदं न मम" ॐतां पूषन्निति सूर्यासावित्री सूर्या त्रिष्टुप् सत्पुत्रकामनया पायस चरु होमे विनियोगः- ॐतां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या उवपन्ति | या न ऊरू उशती विश्रयाते यस्यामुशन्तः प्रहराम शेपं स्वाहा- सूर्यासावित्र्यै इदं न मम"

ॐआते योनिमिति पञ्चर्चस्य ब्रह्मा चन्द्रमार्द्यावापृथिवी आद्यास्तिस्रोऽनुष्टुप् अन्त्ये द्वे बृहत्यौ  सत्पुत्रकामनया पायसचरु होमे विनियोगः- (अथर्ववेद मंत्राः) ॐ आ ते योनिं गर्भ एतु पुमान् बाण इवेषुधिम् | आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः स्वाहा-द्यावापृथिवीभ्यां इदं न मम" ॐ पुमांसं पुत्रं जनय तं पुमाननु जायताम् | भवासि पुत्राणां माता जातानां जनयाश्च यान् स्वाहा- द्यावापृथिवीभ्यां इदं न मम" ॐ यानि भद्राणि बीजान्यृषभा जनयन्ति च | तैस्त्वं पुत्रं विन्दस्व सा प्रसुर्धेनुका भव स्वाहा-द्यावापृथिवीभ्यां इदं न मम" ॐकृणोमि ते प्राजापत्यमा योनिं गर्भ एतु ते | विन्दस्व त्वं पुत्रं नारि यस्तुभ्यं शमसच्छमु तस्मै त्वं भव स्वाहा- द्यावापृथिवीभ्यां इदं न मम " ॐ यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव| तास्त्वा पुत्रविद्यायै दैवीः प्रावन्त्वोषधयः स्वाहा- द्यावापृथिवीभ्यां इदं न मम "

ॐस्वस्ति|| पु ह शास्त्री. उमरेठ.
                            शेष पुनः[1/12, 21:14] नमश्चंडिकायै: षोडश संस्काराः खंड २५~ पुत्रकामेष्टिम् ( अथर्ववेदीय होम मंत्राः) ॐपर्वताद् दिव इति त्रयोदशर्चस्य सूक्तस्य ब्रह्मा पृथिव्यादयो अनुष्टुप् अन्त्याया विराट् पुरस्ताद् बृहती सत्पुत्रकामनया पायसचरु होमे विनियोगः- ॐ पर्वताद् दिवो योनेरङ्गादङ्गात् समाभृतम् | शेपो गर्भस्य रेतोधाः सरौ पर्णमिवा दधत् स्वाहा- पृथिव्यै इदं न मम" ॐयथेयं पृथिवी मही भूतानां गर्भ मादधे | एवा दधामि ते गर्भं तस्मै त्वामवसे हुवे स्वाहा- पृथिव्यै इदं न मम " ॐ गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति| गर्भं ते अश्विनोभा धतां पुष्करस्रजा स्वाहा- पृथिव्यै इदं न मम " ॐगर्भं ते मित्रा वरुणौ गर्भं देवो बृहस्पतिः| गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते स्वाहा- पृथिव्यै इदं न मम " ॐविष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु | आसिञ्चतु प्रजापति र्धाता गर्भं दधातु ते स्वाहा- पृथिव्यै इदं न मम " ॐयद्वेद राजा वरुणो यद्वा देवी सरस्वती | यदिन्द्रो वृत्रहा वेद तद् गर्भं करणं पिब स्वाहा- पृथिव्यै इदं न मम" ॐगर्भो अस्यौषधीना गर्भो वनस्पतीनाम् | गर्भो विश्वस्य भूतस्य सो अग्ने गर्भ मेह धाः स्वाहा- पृथिव्यै इदं न मम " ॐअधि स्कन्द वीरयस्व गर्भमा धेहि योन्याम् | वृषासि वृष्ण्यावन् प्रजायै त्वा नयामसि स्वाहा- पृथिव्यै इदं न मम " ॐ वि जिहीष्व बार्हत्सामे गर्भस्ते योनि मा शयाम् | अदुष्टे देवाः पुत्रं सोमपा उभया विनम् स्वाहा- पृथिव्यै इदं न मम " ॐधातः श्रेष्ठेन रूपेणास्यां नार्यां गवीन्योः| पुमांसं पुत्रमा धेहि दशमे मासि सूतवे स्वाहा-पृथिव्यै इदं न मम"ॐ त्वष्टः श्रेष्ठेन रूपेणास्यां नार्यां गवीन्योः|पुमांसं पुत्रमा धेहि दशमे मासि सूतवे स्वाहा- पृथिव्यै इदं न मम "ॐसवितः श्रेष्ठेन रूपेणास्यां नार्यां गवीन्योः|पुमांसं पुत्रमा धेहि दशमे मासि सूतवे स्वाहा-पृथिव्यै इदं न मम"ॐप्रजापते श्रेष्ठेन रूपेणास्यां नार्यां गवीन्योः| पुमांसं पुत्रमा धेहि दशमे मासि सूतवे स्वाहा- पृथिव्यै इदं न मम" समस्त व्याहृतिनां प्रजापतिः प्रजापति र्जगती अष्टोत्तरशतं व्याहृति होमे विनियोगः- ॐभूर्भुवःस्वः स्वाहा१०८ ( काम्य प्रयोगमें विशेष फल होम गुग्गुलहोम सर्षपहोम लक्ष्मीहोम न करैं. क्योंकि हमारा लक्ष्य केवल एक हि फल को विशेष प्राप्त करना होता हैं.) ॐस्वस्ति|| पु ह शास्त्री. उमरेठ.              शेष पुनः

ॐस्वस्ति
[1/12, 22:05] नमश्चंडिकायै: षोडश संस्काराः खंड २६~ पुत्रकामेष्टिम् (उत्तरतंत्रम्)ऋग्वेदिनां स्विष्टकृत होमः- स्रुच्याज्य मुपस्तीर्य हुतशेष पायसं पुरयित्वा अग्नौ ऐशानभागे जुहुयात्- ॐयदस्य कर्मणो त्यरीरिचं यद्वान्यून मिहाकरं अग्निष्ट त्स्विष्ट कृद्विद्वान्त्सर्वं स्विष्टं सुहुतं करोतु मे | अग्नये स्विष्टकृते सुहुत हुते सर्व प्रायश्चित्ताहुतीनां कामानां समर्धयित्रे सर्वान्नः कामान्त्समर्धय स्वाहा- स्विष्टकृते अग्नये इदं न मम" जिससे समिद्धोको बांधीहुई थी वह (१२×३=३६) रज्जु खोलकर अग्निमें समर्पित करैं. इध्मबंधन रज्जुं विस्रस्य ॐरुद्राय स्वाहा- रुद्राय पशुपतये इदं न मम" आचार्यः-  प्रायश्चित्ताहुतयः  त्यागोच्चारणमात्रम् ॐअयाश्चाग्ने स्यनभिशस्तीश्च सत्य मित्व मया असि | अयासा वयसा कृतो यासन्हव्य मूहिषे यानो धेहि भेषजं स्वाहा-अयासे अग्नये इदं न मम" ॐअतो देवा अवंतु नो यतो विष्णु र्विचक्रमे | पृथिव्याः सप्तधामभिः स्वाहा- देवेभ्य इदं न मम" ॐ इदं विष्णुर्वि० स्वाहा- विष्णवे इदं न मम" ॐभूः स्वाहा- अग्नये इदं न मम"ॐभुवः स्वाहा- वायवे इदं न मम" ॐस्वः स्वाहा- सूर्य्याय इदं न मम"ॐभूर्भुवःस्वः स्वाहा-प्रजापतये इदं न मम" ततो ब्रह्मा- ॐअयाश्चाग्ने स्यनभिशस्तीश्च सत्य मित्व मया असि | अयासा वयसा कृतो यासन्हव्य मूहिषे यानो धेहि भेषजं स्वाहा-अयासे अग्नये इदं न मम" ॐअतो देवा अवंतु नो यतो विष्णु र्विचक्रमे | पृथिव्याः सप्तधामभिः स्वाहा- देवेभ्य इदं न मम" ॐ इदं विष्णुर्वि० स्वाहा- विष्णवे इदं न मम" ॐभूः स्वाहा- अग्नये इदं न मम"ॐभुवः स्वाहा- वायवे इदं न मम" ॐस्वः स्वाहा- सूर्य्याय इदं न मम"ॐभूर्भुवःस्वः स्वाहा-प्रजापतये इदं न मम" आचार्यः- ॐ अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु| अग्नेतदस्य कल्पयत्व गूं हित्वेत्थ यथा तथ गूं स्वाहा- अग्नये इदं न मम" ॐपुरुष संमितो यज्ञो यज्ञः पुरुष संमितः | अग्ने तदस्य कल्पयत्व गूं हित्वेत्थ यथा तथ गूं स्वाहा-अग्नये इदं न मम" ॐयत्पाकत्रा मनसा दीन दक्षान यज्ञस्य मन्वते मर्तासः| अग्निष्टद्धोता क्रतु विद्वि जानन्य जिष्ठो देवा गुं शोयजाति स्वाहा- अग्नये इदं न मम" ॐ यद्वोदेवा अति पातया निवाचा च प्रयुती देव हेळनं | अरायो अस्माँ अभिदुच्छु नायते न्यत्रा स्मन्मरुतस्तन्निधेतन स्वाहा- मरुद्भ्य इदं न मम" ( स्विष्टकृतहोमके बाद कोई भी आहुतियां नहीं रहती हैं इस लिये व्याहृतिहोम सर्वथा शास्त्र संमत नहीं हैं. क्योंकि " हुत शेषेण स्विष्टकृतं" सभी होम समाप्त होनेपर हुत शेष बनता हैं.स्विष्टकृतहोमके बाद प्रायश्चित्तहोम अनिवार्य हैं ) स्थापित देवतानां उत्तर पूजनं बलिदानम् 
यजुर्वेदिनां व्याहृतिहोमं समाप्य स्थापितदेवतानां मृडाग्नेश्चोत्तर पूजनं कुर्यात्. उत्तरपूजनान्ते स्विष्टकृतहोमं च नवाहुतयो होतव्या: पश्चाद्बलिदानादिकम्

ॐस्वस्ति|| पु ह शास्त्री. उमरेठ.
                      शेष पुनःशोडष संस्काराः खंड २७~ पुत्रकामेष्टिम् (उत्तर तंत्रम्) ऋग्वेदे- क्षेत्रपाल बलिनिसारणे उदकप्रोक्षण मंत्रः- ॐशांता पृथिवी शिवमन्तरिक्षं द्यौ नो देव्यऽभयं नोऽस्तु | शिवा दिशः प्रदिश उद्दिशोनो अापो विद्युतः परिपातु सर्वतः|| सर्वकर्म प्रपूरणीं भद्र द्रव्यदां पूर्णाहुतिं होष्ये- स्रुवसे स्रुचीमें ४बार घी रखें स्रुचीमें श्रीफल या किसीभी प्रकारका फल रखें तो जैसे उत्पन्न होता हैं वैसा रखें) स्रुचीपर स्रुवा उलटा रखें. स्रुवस्रुचीको शंख जैसी मुद्रासे पकडकर स्थिर खडे रहकर स्थिरपैर रखके दृष्टि स्रुवाग्र करके रखें." स्रुक स्रुवौ शंखमुद्रया गृहित्वा तिष्ठन्समपाद ऋजुकायः स्रुवाग्र दृष्टिः प्रसन्नात्मा" ॐसमुद्रा दूर्मित्येकादशर्चस्य गौतमो वामदेवो आपस्त्रिष्टुप् अंत्या जगती पूर्णाहूतौ विनियोगः- ॐसमुद्रा दूर्मि०१- तः ११धामन्ते० प्रजापते नत्व०स्वाहा- अद्भ्य इदं न मम " पूर्णाहूति शेष आज्य होमे विनियोगः- ॐविज्योतिषा बृहता भात्यनि राविर्विश्वानि कृणुते महित्वा| प्रादेवी र्मायाः सहते दुरेवाः शिशीते शृंगे रक्षसे विनिक्षे स्वाहा- अग्नये इदं न मम " वसोर्धारा:~ ॐअग्निमीळे० अग्निः पूर्वेभिर्ऋषि भिरीड्यो नूतनैरुत| सदेवाँ इह वक्षति|| अग्निना रयि मश्नवत् पोष मेव दिवे दिवे | यशसं वीरवत्तमं || अग्नेयं यज्ञ मध्वरं विश्वतः परि भूरसि स इद् देवेषु गच्छति | अग्निर्होता कविक्रतुः सत्यश्चित्र श्रवस्तमः | देवो देवे भिरागमत् | यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि| तवे तत् सत्यमङ्गिरः | उपत्वाग्ने दिवे दिवे दोषा वस्तर्धिया वयम्|नमोभरन्त एमसि || राजन्त मध्वराणां गोपामृतस्य दीदिवीम् | वर्धमानं स्वेदमे|| सनः पितवे सूनवेऽग्ने सूपायनो भव| सचस्वानः स्वस्तये|| ॐस्वादिष्ठया० रक्षोहा विश्व चर्षणि रभि योनि मयोहतम् | द्रुणा सधस्थ मा सदत|| वरिवोधातमो भव मंहिष्ठो वृत्र हन्तमः| षर्षि राधो मघोनाम्|| अभ्यर्ष महानां देवानां वीति मन्धसा| अभि वाजमुतश्रवः|| त्वामच्छा चरामसि तदिदर्थं दिवे दिवे | इन्द्रो त्वेन आशसः|| पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता | वारेण शश्वतना|| तमी मण्वीः समर्य आगृम्भन्ति योषणोदश| स्वसारः पार्येदिवि|| तमीं हिन्वत्यग्रुवो धमन्ति बाकुरं दृतिम् | त्रिधातु वारणं मधु|| अभि ३| ममघ्न्या उत श्रीणन्ति धेनवः शिशुम्| सोम मिन्द्राय पातवे|| अस्येदिन्द्रो मदेष्वा विश्वा वृत्राणि जिघ्नते | शूरो मघा च मंहते || विश्वेभ्यो देवेभ्यस्वाहा- विश्वेभ्यो देवेभ्य इदं न मम"

ॐस्वस्ति|| पु ह शास्त्री. उमरेठ.
                         
षोडश संस्काराः खंड २८~ पुत्रकामेष्टिम् (ऋग्वेदीय उत्तर तंत्रम्) अक्षत और कुशके टुकडों व समिद्ध जलसे धोकर अग्निमें समर्पित करैं. " तंडुल कणान् समिद्दर्भशलाकान् अद्भिः प्रोक्ष्य अग्नौ प्रहरेत्" कुंडके समीप जो पहले रखा था वह पूर्णपात्र( प्रोक्षणी) पात्र पर दाये हाथसे स्पर्शकरके गंगादि नदीयोंका स्मरण करैं." पूर्वासादितं पूर्णपात्रे गंगादि पुण्यनदीः (गंऽगे च यमुने चैव०) स्मरन् ॐपूर्णमसि पूर्णं मे भूयाः| सर्वमसि सर्वंमे भूयाः अक्षितिरसि मामेष्ठाः|| इति जपित्वा" कुशाग्रोंसे पाँचो दिशाओंमें प्रोक्षणी का जल छिंड़के." कुशाग्रैः पञ्चदिक्षु जलं क्षिपेत्" पूर्वमें- प्राच्यां दिशि देवा ऋत्विजो मार्जयंतां" दक्षिणमें- दक्षिणस्यां दिशि मासाः पितरो मार्जयंतां( उदकोऽपस्पर्श:) पश्चिममें- प्रतिच्यां दिशि ग्रहाः पशवो मार्जयंतां " उत्तरमें- उदीच्यां दिशि आप ओषधि वनस्पतयो मार्जयंतां " उपरकी और- उर्ध्वायां दिशि यज्ञः संवत्सरः प्रजापति र्मार्जयंतां" यजमानः शिरसि- ॐआपोहिष्ठा० प्रोक्षणीका जल नैर्ऋतकोणमें कुशाग्रोंसे बहावें- " निर्ऋति देशे कुशाग्रैः अपः सिंचेत्" ॐदुर्मित्र्या स्तस्मै संतु यो स्मान् द्वेष्टि यं च वयं द्विष्म स्तं हन्मि"| ब्रह्मा के स्थानपर वरणीय ब्राह्मण प्रणीता पात्र लेकर यजमानपत्नीकी अञ्जली में देवें."ब्रह्मा यजमान पत्न्यञ्जलौ पूर्णपात्रस्थ जलं ॐमाहं प्रजां परासिचंयानः| सयावरीस्थन समुद्रेवो स्वं पाथो अपीथ|| प्रणीताका जल पश्चिमकी और मोंड़कर बहादेंवडावे." इति प्रत्यङ्गमुखं निषिच्य" यजमान और यजमानपत्नी को वह बहा हुआ प्रणीता के जलसे प्रोक्षित करें." यजमानं यजमानपत्नीं च प्रोक्षेत्"(पुत्रकामेष्टौ यजुर्वेदिनां प्रणीताविमोकान्ते- ऋग्वेदिनां अस्यावसरे ॐ अपश्यन्त्वेति द्वयोः प्रजावान्प्राजापत्य ऋषिः प्रजापतिर्देवता त्रिष्टुप् छन्दः हुतशेष पायस प्राशने विनियोगः- आचार्यः पायसचरोः भागद्वयं कृत्वा दक्षिण भागाद् यजमानः पायसमादाय- ॐअपश्यं त्वा मनसा चेकितानं तपसो विभूतम्| इह प्रजामिह रयिंरराणः प्रजायस्व प्रजया पुत्रकाम|| इति पठित्वा यजमानं भोजयेत्" हविष्याँशस्यार्धेन यजमानपत्नीं ॐअपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम् | उपमामुच्चा युवतिर्बभूयाः प्रजायस्व प्रजया पुत्रकामे|| इति पठित्वा यजमानपत्नी मपि भोजयेत्|| हस्तं प्रक्षाल्य- आचम्य- ॐपिशंगभृष्टिमित्यस्य दैवोदासिः परुच्छेपमृषिः इन्द्रोदेवता गायत्री छंदः नाभ्यालम्भने विनियोगः- यजमान और यजमानपत्नी अपनी अपनी नाभी का स्पर्श करैं. " पतिपत्नि स्वस्व नाभ्यालम्भनं कुर्याताम् अनेन मंत्रेण- ॐपिशंग भृष्टि समभृणं पिशाचिमिन्द्र सम्भृण सर्वं रक्षो निबर्हय|| )अग्निका उपस्थान मुद्रा से करायें. प्रातः स्वस्तिकमुद्रा,मध्याह्ने हस्ताभ्यां दंडवत्मुद्रा, सायं अब्जमुद्रया," ॐचमे स्वश्चमे यज्ञो पचते नमश्च| यत्ते न्यूनं तस्मैत उपयते तिरिक्तं तस्मै ते नमः|| ॐ अग्नये नमः|| ॐस्वस्ति श्रद्धां मेधां यशः प्रज्ञां० ईशान कोणमें जाकर कुंडके ईशानमें से भस्म ग्रहण करैं." ऐशानीं गतां विभूतिं गृहित्वा" ॐमानस्तोके० इत्यनेन यथा यथा स्थाने विभूतिं धारयेत्" परिस्तरण निकालकर उत्तरमें विसर्जित करैं." परिस्तरणानि उत्तरे विसृज्य" अग्निका पूर्वकीरितिसे जलसे परिसमुहन करैं, उलटे क्रमसे पर्युक्षण करैं. अग्निं परिसमुह्य पर्युक्ष्य," गंधाक्षतपुष्पसे अग्निका पूजन- ॐ विश्वानिनो इति अर्चयित्वा नैवेद्यान्तं सम्पूज्य" कृतं कर्म अग्निरूपीपरमेश्वरः प्रीयताम्"
तस्यामेव निशायां दम्पति दर्भास्तरणे प्राक्शिरसौ शयीयातां पश्चाद् गर्भाधानं कुर्यात्"  अनेन मंत्रेण - ॐविष्णुर्योनि कल्पयतु०

ॐस्वस्ति|| पु ह शास्त्री. उमरेठ.

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

यज्ञोपवीत 2

संस्कारविमर्श

सर्वरोगहर_अच्युतानंदगोविंदनामजप_विधिः